पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

224 श्रीरामानिचिद्वत्तिसहितधूर्तस्वामिभाष्यभूषितै [खं १८, स १५ (ख) पूर्वप्रथमान्यवचेजयेष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रीस्स्यात् ॥ १४ ।। ७२ ॥ । ४३३ ।। (भा) ज्यैष्ठनेय –ज्येष्ठायाः पुत्र । कानिष्ठिनेय - कनिष्ठायाः [ज्येष्ठपदार्थविशेष ] पुत्र । ‘प्रथमज्येष्ठ न ४ मृतज्येष्ठ ॥ (सू) अपरप्रथमानि कनिष्ठस्य कानिष्ठिनेयस्य यो वाऽऽनुजावरो यो वा बुभूषेत् ॥ १५॥७३॥४३४॥ [अवदानविशेषे काम्यत्वम् ] (भा) यो वाऽऽनुजावर इति काम्यम् । यस्तस्मात्प्रच्युतिमिच्छति । (वृ) ज्येष्ठिने-पुत्रः-पुत्र ज्यष्ठस्येति ज्यैष्ठिनेयविशेषणम् । ‘तथा कनिष्ठस्येति कानिष्ठिनेयस्य ।। [प्रकृतज्येष्ठशब्दविवक्षितार्थः प्रयोजने च] प्रथम-ज्येष्ठः -ज्येष्ठशब्दस्यातिशयवचनवत् । कानष्ठत्वः प्राप्तिरहितज्येष्ठवचनत्व युक्तम् । तथा ७ कनिष्ठ न स्त्र्यपत्येन तौ बाध्येते एकपुत्रो ज्येष्ठ एव । यस्त-छति–अनुजोपजीवित्वान्निवृत्तिमिच्छति । पूर्वम् आनुजावरस्य पूर्वाचीनथममित्येतत् अनुजोपजीवित्वनिमितेन नैमिति कम् ॥ कनिष्ठाया पश्वादनीताया –ग कनिष्टाया -पधात्परिणतिय –क घ 2इद क- पुस्तके न दृश्यते 3 प्रथम-क ¥ प्रच्युत-ग घ ख. ग 5 १४-१५ इति सूत्रद्वयं एकत्रैव व्याख्यात -क ख, ग घ । युक्तम् इत्यत परं न ख्यपत्येन स बाध्यते । एकपुत्रो ज्येष्ठपुत्र एव । तस्य गताश्रेयश्च पूवधप्रथम |न्यवचेत्, इति वृत्तिग्रन्थोऽधिक (सु र) इद घ -पुस्तके न दृश्यते 8 सूत्रे कानिष्ठिनेय पश्चात्परिणीताया पुत्र । कानिष्ठिनेयस्यविशेषणम् । अन्यकनिष्ठ न मृतकनिष्ट । न स्त्रयपत्येन स बध्यते (सु रा)