पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ 226 श्रीरामाभिचित्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १८, सू. १८, विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तत्त आप्यायतां पुनरिति हविः प्रत्यभिघार्य अग्नयेऽ- नुब्रूह्यग्निं यजेति सम्प्रेषौ ॥ १७॥७५ ॥ ४३६ । [बृह्यन्तप्रैषाशयफले] (भा) अग्नयेऽनुब्रूहीति वचनान्मा भून्मूर्धन्वते नियुत्वते वेति ॥ (सू) आज्यं प्रश्रयोतदापिदधादवाप्रक्षिणन् हुत्वा आज्येनान्वयश्चोतयति ॥ १८॥ ७६ ॥ ४३७ ॥ [अपिदधदादिपदार्थाः] (भा) अपिदधदिव-स्थगयन्निव । अप्राक्षिणन्-अहिथ्सन्नभि- मवदान वा । अन्ववध्योतयति-क्षारयति ॥ ४३७ ॥

  • =

=

(€) अग्नये--त्वते वेति–याज्यानुवाक्ययोस्तद्वणवधायकत्वात् तद्विशिष्टस्य देवतात्व प्राप्नोतीति तत्परिहारार्थमुच्यते । अतो यद्देवता- सम्बन्धिवाक्यगत विशेषण तदेव देशेऽपि लक्ष्यते न मत्रगतमाखिल विशेषणम् । यत्र तु मन्त्रवर्णिकमेव ‘तत्र सविशेषण प्रधानमेव चोद्दिश्यते । यद्यप्यवद्यन्नमुष्मा अनुब्रूहीति वचनेन प्राथम्यादग्नयेऽने- रनुगृहृति प्राप्तम् । तथाऽपि मन्त्रवर्णिकसगुणदेवतानिवृत्त्यर्थम् ॥ अपिद-निव-खुच न्यञ्च कृत्वा । अप्रक्षि--दानं वा–न शिथिलीकरोति । प्रथयोतनं यागात्पूर्वं डुग्गताज्यक्षरणमनौ ॥ अन्ववध्योतयति – क्षारयति -- होमोतरकालं सुगत शेषम् ॥ 1 प्रथाश्वयोत्यापि दधति वा प्रदक्षिण–क ख प्रक्षणन्-ख. 2 श्रोतयति-ख. अवस्रावयति (रु). ४ देशे देश उपलक्ष्यते । 4 तत्रकविशेषणम्-क.