पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. १८, इ. १३.] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठ । पटल 22B (सू) असंभिन्दन् मथ्सस-हिताभ्यामङ्गुलीभ्या- मनुष्ठेन च पुरोडाशस्यावद्यति ॥ । ६९ ॥ । ४३० ॥ [असंभेदादिपदार्थ] (भा) असंभिन्दन्–यथा = द्वयोरवदानयोरसङ्गम । मससहिताभ्या- मिति–मध्यमाञ्जलिभ्याम् । (स् ) स्रुवेणाज्यसानय्ययोः । १२॥७०॥ ४३१ ।। (स्व) + आनुजावरस्य पूर्वार्धात्प्रथममवदानमवदार पूर्वार्धे सुचो निदध्यात् । मध्यादपरमवदाय पश्चार्धे त्रुचः ॥ १३ ॥ ७१ ॥ ४३२ ॥ [आनुजारपदार्थः तस्यावदानविशेषे संभवश्व ] (भा) आनु ‘जावरोऽगुरुर्योऽनुगामी । तस्य नैमित्तिकम् ॥ [अखंभेदसंबन्धिनौ] (ङ्) असम्भिन्दन् -गमः---अससग देशये यथा भवति । मांससहिताभ्यामिति-भ्याम्–तयोरुभयतोऽङ्गुलिसश्लेषात् ॥ Lआनुजावरपदार्थ, आनुजावरोगामी_अनुजस्यावर. अनुजावर 1 अगु रुमनुजमनुगमनादन विद्याधनादिभिरुपजीवति यो ज्येष्ठ स आनु जावरः । 1 अवदानदेशावसाङ्गिरन् (रु) 2 अनखसहिताभ्याम् । अङ्गुष्ठेन चानेन च सुवेणावयति हस्तेनावद्यतीत्याविशेषवोदितौ खुवहस्तो द्वकठिनयोर्हविषो सामथ्र्यो नियम्येते । तेन साक्षाय्यधिकारेऽपि वपादौ हस्त इष्यते पुरोडाशविकारेऽपि यवाग्वादौ ध्रुव (रु) 8 द्वयोरप्यवदानयो -क 4 योल्पतेजस्त्वात्समानजाती नामनुगन्ता भवति स अनुजावर । श्रुतौ आनुज।वरविधमुक्तं फलान्नानात्काम्य एवाय कल्प (रु) 5 गुरोर्यो–क ग.