पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

222 श्रीरामाभिचिवृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १८, सू. १० (स्व) प्रत्याक्रम्य जुह्वामुपस्तीर्य मा भेम संविधा मा त्वा हिसिषं मा ते तेजोऽपक्रमत् । भरत मुद्धरे मनुषिं चावदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हि सरित्याग्नेयस्य पुरोः डाशस्य मध्यादङ्गुष्ठपर्वमात्रमवदानं ‘तिरीचीन मवद्यति ” । पूर्वार्धद्वितीयमनूचीनं चतुरवासिनः पश्चार्धातृतीयं पञ्चबतिनः॥ १०। ६८॥ ४२९ ॥ [अवदानमन्तो बहुवचनाभिप्रय• तत्प्रयोजनं च] (भा) अवदानानीति ४ जात्यभिधानम् मा भूस्प्रकरणेऽपरे।ध इति । अतोऽवदानद्वित्वेऽपि न निवर्तते । अवदानैकत्वेऽपि नोद्यते पिघ्यायाम् । [तिरश्चनानूचीनाधदानक्रम ] तिरीचीन दक्षिणाग्राभ्यामङले'भ्याम् अनूचीन प्रागग्राभ्याम् ॥ [जात्याभिधानत्वोपपात्तिः चतुरवत्तषज्ञोपपत्तिष्ठ] (ङ्) अवदानानीति-रोध इति - अवदाननिते '‘ यदवदनानि इति बहुवचन जात्याख्यायामेकास्मिन् बहुवचनम् । प्रकृत्यर्थान्वयसभवात् पाशमन्त्रवत्सलयावचनम्याविवक्षा चतुरव तिनाम् । अवदानै-पित्रयायाम्--अत एकस्मिन् सर्वावदानार्थं सकृदेव मत्रप्रयोगः ।। [तृतीयाचदानेऽपि प्रागग्राभ्याम्] तिरधीनं–ग्राभ्याम्-पश्चघतुतय प्रागग्राभ्यामेव ॥ 1अङ्गुष्ठपर्व-अङ्गष्ठस्योत्तम काण्डम् (रु) 2 तिरधीन--क ख 3 प्रागा यतैरङ्गुल्यङ कॅट्टितोय तृतीयं चेत्यर्थ । तयोस्तु नावदानमत्रस्यावृत्ति । अपादान• द्रव्याभिधायित्वात्तद्देवतत्वाच्च । न चावदानद्वित्वे निवर्तते ; जात्यख्यया बहु वचनात् (रु) 4 जात्याभिधानम्-ग 5 णावरोध इति-घ 8 तिर धन-घ 7 -यमदगघ्राभ्या वा-क


- --


- -- --- -- - - - -