पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १८, सू ९ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठ पटल 221 (ख) पूर्वमाज्यभागं प्रति 'सुचावात्ते न निदधा त्यास्विष्टकृतः॥ ८॥ ६६ ॥ ४२७ ॥ [क्कचित्सुगसंस्थापनम्] (भा) अनाज्यभागेऽपि पशौ नृचौ न संस्थाप्येते स्वकालोऽस्तीति । (ख) आज्यभागावन्तरेणेतरा आहुतीर्जुहोति ॥ ९ ॥ । । ॥ ६७ ॥ ४२८॥ [वषट्काराहुतिदेशेस्पक्ष भेद-] (भा) ऽआज्यभागावन्तरेण वषट्काराहुतीस्सर्वा । आघारसभदन सह विकल्प । केचित् दर्विहोमाहुतिराज्यभागावन्तरेणाघारसंभेदेन वषट्काराहुतिरिति ॥ [स्वकालोतीतीत्यस्यार्थः (हृ) अनाज्य-कालोऽस्तीति ;- मुग्धारणस्योपरितनकर्माङ्गत्वात् । आज्यभागस्थालीधरण विवक्षितम् । विकल्पे हेतुः तस्य व्यवस्थितत्वं च] (हृ) आघा–विकल्पः--आघारसभेदेनाहुती प्रतिपादयतीत्य नेन सह विकल्प । प्रधानाहुतिसन्निधौ पाठात् । व्यवस्थितोऽय विकल्पः आघारसभेदाभावे आज्यभागावन्तरेण ऋजु प्राञ्चौ होतव्या- वित्यादिपक्षे । [केचित्वित्युतपक्षाशयः] केचिद्द–राहुतिरितिव्यवस्थया नित्यवदन्वये सभवति न विकल्पेन पाक्षिकान्वयो युक्त इति वर्णयन्ति । • 1 अज्यभाग प्रतितत्काले (रु) 2 खुचावादत्ते १ (रु ) ततश्चत्तायामेव सुचि प्रकृतौ प्रधानादवदानदर्शनादनाज्यभागेऽपि पशुप्रायणीयादावस्मिन् काले खुचावादीयेते (रु) 8 आज्यभागदेशयोर्मध्य एवेतरा दार्विहोमाहुतीर्जुहोति । न बहिस्ताभ्याम् । अदर्विहामाहुतीना तु देशो वक्ष्यते (रु)