पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १४, सू ११ ] आपस्तम्बश्रौतसूत्रे द्वि तथैप्रश्ने तुरीय पटल 20b [अभिप्राणने कर्म] (भा) हुत्वाऽ' भिप्राणनमाघारस्य ॥ (सू ) वृहद् इति खुचनुत्रुह्य पाहि मांऽने दुश्चरिता- दीमा सुचरिते भजेत्यसङस्पर्शयन् नृचौ भृत्या क्रामत्येते ? एवाक्रमणप्रत्याक्रमणे मन्त्रवती भवतः ॥ १० ॥ २८॥ ३८९ ॥ (भा) एते एव मघवती भवत नान्ये । ऽविधिस्तु सर्वत्रासस्प': शी- मुक्त् । तदा ‘घारार्थ प्राण आघार इति । (सू ) मखस्य शिरोऽसीति जुड़ा ध्रुवां° द्वित्रिर्वा समनक्ति ॥ ११ ॥ २९ ॥ ३९० ॥ [समजने कर्म मन च] (भा) ध्रुवासमञ्जनमाज्यस्य , ज्योतिषा ज्योतिरड्तामिति लिङ्गात् । [ भाष्योक्तनियमफलम् | (ह्) एते एवमुक्ता–एते एव मन्त्रवती भवत ( इति नियमात् मन्त्रवर्जितस्य क्रियाकलापस्य सर्वत्र प्राप्तिः ॥ [ङचोरसंस्पर्शनस्याघारार्थत्वेमानम] तदा-आघार इति - नृचोरसस्पर्शनमाघारार्थमेव । प्राण आघार. यस ५स्पर्शयेदिति लिङ्गात् ॥ [समञ्जनं भ्रौवाज्यस्यैव] धुवा-ज्यस्य-ध्रुवाः समनक्तीत्युक्तेऽपि भौवाज्यस्य समञ्जनम्। ज्योतिषा-लिङ्गात्-आज्यस्यैव तैजसत्वात् ज्योतिरिति गैणवादोपपत्तेः । 1 अभिप्राणन–क I णनमुपरिप्राणन-ख TI 2 इत्थमन्यत्र मतुप युदासात् ततोऽन्येषामाक्रमणप्रत्याक्रमणधर्माणा सार्वत्रिकत्व स्पष्टीकृतम् । बृचोरसं स्पर्शननियमन मन्त्रश्चत्रैवेष्यते यत्संस्पर्शयेदिति निन्दार्थवादस्यघरसयोगात् € विधिकर्मसु-क. 4 स्पर्शनमु–क 5 तदादरार्थी-ग 6 ध्रुवामिति ध्रुवास्थमाज्यं लक्ष्यते (रु) ? सर्वस्य-क