पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

206 श्रीरामांनिचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १५, सं १ (सू) उन्नीत राय इति ब्रुवेण ध्रुवाया आज्यमादाय सुवीराय स्वाहेति जुहूमभिघार्य 'जुलुपादाय यज्ञेन यज्ञस्संतत इति ध्रुवां प्रत्यभिघार्यायतने ४ सादयति ।। १२ ॥ ३० ॥ ३९१ ॥ । न्यतुदशी कण्डिका ॥ [जुह्वोपादानेऽमन्त्रता उपदेशमत च. (भा) जुहोपादायेति न मन्त्रः । पुनरुनीतमित्युपदेश ॥ (सू) क इदमध्वर्युर्भविष्यति ? स इदमध्वर्युर्भविष्यति यज्ञो यज्ञस्य वागात्विज्यं करोतु मन आत्विज्यं करोतु वाचं प्रप भूभुवस्सु'वर्विष्णोः स्थाने तिष्ठामीतीघ्रमसंनहानि स्फ्य 3 उपसंगृह्य वेद्याश्च । [अस्योपादनस्यामन्त्रताहेतु ] (छ) जुड-न मन्त्रः—जुड़ोपादायेति छान्दस , नच मन्त्र’ ; पुन रुपादाने मन्त्रानुपदेशात् ॥ [उपदेशपक्षाशय | पुनरुनीतमित्युपदेशः इतिञ्जुहोपादायेत्यस्मिन्नपि वाक्ये अवश्य पूर्ववाक्यस्थब्रुवाज्ययोरुपस्थानात् सहचरितस्य मन्त्रमात्रस्य निवृत्तिकारणाभावात् उन्नीतं राय इत्याज्योपादानार्थतया साधारण त्वच ।। 1 जुढ़ापादाय-ख 2 तने छुचौ सादयित्वा -ख. 3 सादयित्वा-क . रुद्रदत्तसमतोऽय पाठ । A स्वर्विष्णो-ख 5 उपसंगृह्य-उपश्लेष्य-(रु)