पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

204 श्रीरामान्निचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [बृ १४, सू ९ ( सू) ऊध्र्व 'माघार्य विच्छिन्द्याद्वेष्यस्य ॥ । ३ ॥ ॥ २१॥ ३८२ ॥ (सू) ’व्युषण्वा ।। ४॥ २२ ॥ ३८३ ॥ [स्त्रद्वयसंपिण्डितार्थः (भा) — वृषण्व-विकिरन्मनसा शत्रु ध्यात्वा ।। (ख) न्यधं वृष्टिकामस्य ॥ ५॥ २३ ॥ ३८४ ॥ (सू) ‘द्वेष्यस्येत्येके ।।६॥ २४ ॥ ३८५ ॥ (ख) ऊध्र्वमाघारं स्वर्गकामस्य भूयिष्ठमाहुतीनां जुहुयात् ॥ ७॥ २५ ॥ ३८६ ॥ (ख) अपि वा ‘नाघारयेत्पूर्वार्धे मध्ये पश्वधं वा जुहुयात् ॥ ८॥ २६ ॥ ३८७ ॥ (सू ) हुत्वा' ऽभिप्राणिति ।। ९॥ २७ ॥ ३८८ ॥ - - - - - - - - - (ख) तिष्ठन् जुहुयादित्यध्या*हृत्य अजिह्ममुर्वमित्यचस्थानक्रियाविशे षणत्वात्कर्मत्वनपुसकत्वे । [विकिरण विवरणेन भाष्यार्थ ] वृषण्वन्-ध्यात्वा–ऊध्र्वमघार्यं विच्छिन्द्याद्वेष्यस्य ""यज मान मनसा ध्यात्वा विकिरन् प्रशिथिलमाहुतिं जुहुयात् ॥ 1 नाभिदेशादूर्वसुहृहीतया खुचाधारामारभ्य मध्येविच्छिन्द्यात् (रु). 2वृष- एव। १–क ख इत इतो विकिरन्वा धारा विच्छिन्द्यादित्यर्थ । णकारश्छान्दस । यजमानस्याद्वेष्यत्वाचैवं विच्छेत्तव्यमिति भाव (रु). 8 I वृषण्वन् ? विकिरन्- II वृषण्वान् विकिरन् (मु पु) +न्यश्चि—ख न्यर्च-नाभिदेशात्रीचै (रु) 5 नीचैराघारो दृष्यस्य , तस्माद्वर्जनीय इत्येके (रु) 6नाधारयेदित्याघारगुणप्रति- षेध । दीर्षधारादिसंयोगादयो धर्मा न भवन्तीत्यर्थ (च) । अभिप्राणिति-आधा रस्येपरि श्वसिति (रु). 8 व्याहृत्यम्-क ! त्वत्कर्मनपुंसकत्वे-क. 10 डे स्येत्यत्र द्रुष्यम्-क,