पृष्ठम्:नवरात्रप्रदीपः.djvu/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
ग्रन्थकृत्परिचयः

  तत्त्वमुक्तावलिः ( मुद्रिता )

  दन्तकचन्द्रिका

  दत्तकमीमांसा=पुत्रीकरणमीमांसा ( मुद्रिता )

  नवरात्रप्रदीपः ( मुद्रितः )

  विद्वन्मनोहरा=पराशरस्मृतिटीका ( मुद्रिता )

  माधवानन्दम्=महाकाव्यम् ।

  प्रमिताक्षरा=मिताक्षरटीका

  केशववैजयन्ती=विष्णुस्मृतिटीका

१०  विनायकशान्तिपद्धतिः

११  शुद्धिचन्द्रिका-षडशीतिटीका ( मुद्रिता )

१२  शूद्राऽधिकारमीमांसा

१३  श्राद्धकल्पलता

१४  श्राद्धमीमांसा

१६  सापिण्ड्यनिर्णयः

१६  संस्कारनिर्णयः ( स्मृतिसिन्धोरुद्धृतः )

१७  स्मृतिसिन्धुः

१८  हरिवंशविलासः-

    दानकौतुकम् ।

    कालनिर्णायकौतुकम् ।

    आह्निककौतुकम् ।

 एतद्ग्रन्थादिविषयेऽपि यथाऽवसरं प्रकाशयिष्यतेऽग्रे सविस्तरमैतिह्यमिति विरम्यते ग्रन्थकृत्परिचयात् ।