पृष्ठम्:नवरात्रप्रदीपः.djvu/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
नवरात्रप्रदीपभूमिकायाम्-

च धर्माधिकारिवंशविषयकमैतिह्यं स्वतन्त्रपुस्तकरूपेण यथाऽवसरं प्रायोऽचिरादेव प्रकाशयिष्यते इति जिज्ञासुभिस्तत्रैवाऽवलोकनीयम् । प्रकृतग्रन्थमात्रदर्शिनां कृते ज्ञातमूलपुरुषादारभ्य प्रकृतनिबन्धप्रणेतृपर्यन्तं वंशवृक्षः प्रदर्श्यते—

 लक्ष्मीधरपण्डितः ( धर्माधिकारसम्पादकः )

श्रीकृष्णप०   गोविन्दप (अयं काश्यामागतः)

महीपति प० (अयं निजपितृव्येण समं चतु सम एव काश्यामागतः )

अनन्तपं०  शङ्करप० ||||

                  विश्वनाथप०

कृष्णप०  रामपं०  गणेशपं० 

                                        अनन्तप०

नारायणप०   गदाधरप०

गोविन्दप  वासुदेवप  *नन्दपण्डित*= विनायकपं०

नीलकण्ठप०  खण्डेयरायप०

बालकृष्णप०   ||कान्हप०

माधवप०   वामनप०

 धर्माधिकारेिवंशः किलाऽतिविस्तृतः स यावच्छक्यं सम्पाद्य अचिरमेव पुस्तकाकारेण प्रकाशयिष्यते । प्रकृतग्रन्थकृता बहवो निबन्धाः प्रणीतास्तत्र ज्ञातास्त्वेते—

  काशीप्रकाशः