पृष्ठम्:नवरात्रप्रदीपः.djvu/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
नवरात्रप्रदीपभूमिकायाम्-

अत एव आमहता महभ्द्य ऋषिभ्यः इदानीन्तनविद्वद्धौरेयपर्यन्त च सर्वैरपि कालनिर्णयकृद्भिः न्यूनाधिक्यभावेन नवरात्रनिर्णयाय प्रयतितम् । नवरात्राण्यपि रामनवरात्रदेवीनवरात्रादीनि नैकानि । तत्र देवीनवरात्र हि भारतवासिना सर्वेषामेव जनानां प्राय आवश्यकमेवेति मन्ये । अथ न केवल भारतीयामेव, अपि तु अखिलब्रह्माण्डगताना जन्तुमात्राणामावश्यकम् । यतः शक्तिमन्तरा शिवस्य शिवत्वमपि न सिध्द्यति। येऽप्यग्रहग्रहिला नेिजदृष्टवैभवात् शक्तिमेव नाङ्गीकुर्वन्ति वराकास्त दयनीयतया समुपेक्ष्या एव । भारतवर्षे च इदनीं कलिकालकवलितेऽपि पराशक्तिकृपाप्रसादलवेनैव साप्रतमपि न शक्तिपूजनपराङ्मुख भारतीयाः सनातनधर्मानुयायिन इति परहर्षस्थानम् । तेषामेव कृते इदानीमपि देवीनवरात्रनिर्णयाय प्रयतन्ते विद्वांसः प्रयतिष्यन्ते च । भवतु प्रकृतमनुसरामि । बहुभिर्निर्णीतोऽयं नवरात्रविषयो बहुधात्वमापद्यमानः मतभेदबाहुल्येन स्थिरां सिद्धान्तभूमिमनासदिवान् सुविदुषामपि चेतांसि व्याकुलयति । पश्यत विद्वांसः साम्प्रतमपि नवरात्रे केचिदमायुक्तप्रतिपदि देवीपूजनादि वाञ्छन्ति केचिच्च द्वितीयायुक्ताया मिति महान्त मतभेदम् । स्वमनस्थापनाय च बहूनि पुराणवाक्यानि मीमांसान्यायान् लौकिकीर्युक्तीश्च प्रदर्शयन्ति । अनिद्याशक्तिविलासमन्तरा किमत्र कारणं स्यात् ? भवतु साप्रतमिदमालोचनीयं यदत्र ग्रन्थे प्रतिपादिताः सिद्धान्ताः केषां सम्मता असम्मताश्च । किं च तेषा मतमिति । तत्र सत्स्वपि ।