सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३
पद्मा हि मूलं विधिः ।।

एग्नभम्युर्यावदेववृतकर्तव्ये। आचमनक्षेपपात्रमपिपाद्यक्षेपक्षत्रयकर्त व्यम्। अपद्माचूमन्सभार्योंत्रिकास्तु त्रिपदीपात्रिचक्रपादसंयुक्ताः अg यसधोः पाददूर्द्धभागे वरूपस्याधस्त्वद्विक्त्रांकिताःकर्तव्याः सुवर्णाद्य संभवे पादादिमानण्यपि अर्यप्रवत् शिलादारुमयपत्रपुटादिरूपाणि प्राय: ति। तव सामान्यूयद्रव्याणितिलतण्डुलाभ विशेषस्य एलालवङ्गकjरत वूलविफल्गुनीहिन्निवा लक्षीकुशाग्रतण्डुलम्मनतिलययसिद्धं । दर्भदूर्वादिनीहितिलतैरिनीरसद्धांडणुवायवसिद्धार्थव्यतिरिक्तोदर्भाद्यण्णङ् दर्भसिद्धार्थजलतिलाश्चत्वारो वा दूर्वाकु कुमकपूरास्त्रयो वा द्रव्याणि। निरो धार्थस्य दर्भदूर्वायत्रतण्डुसिद्धार्थाः पञ्चद्रव्याणि । तिलसहिताष्पपाइ मुखर्थस्य द्रव्याणि । पाद्यस्यदूवचन्दनसिद्धार्थाशीरीधरकुड्मनि पड़ा। तान्येव कुंकुमं विना पञ्चवा। दूर्वासिद्धार्थचन्दनोशीराणि चत्वारिओ द्वीप चन्दनोशीराणि त्रीणि व द्रव्याणि । आचमनीयस्य एलालवङ्गकर्टजा तीकोष्ठतिंबुत्रिफलचन्दनोशीराणिएकादशघाएलालवङ्गकर्मीरङ्गयूमुरजनक लानिषड् एलालवङ्गकरीबेरजातिफलानि पञ्चस्रा एलालवङ्गकराणि त्री णिवा द्रव्याणि। एलादीनि चासीदिद्रव्याणि प्रत्येकं उत्तममध्यमादिभावेन अशीतिचत्वारिंशद्विंशतिदशपञ्चीहिपारीमतांनि देयानि ॥

॥ पंद्यादिपूजा ॥

अथ पाद्यादिपूजाविधानमुच्यते । पाद्याचमनीयसामान्यार्थी पेंनिरोधार्थपराइमुखर्यपात्रत्रिपदीर्घवस्यपुरतो वामादिक्रमेण विन्यस्यता सां पादेषु ब्रह्मविष्णुरुद्रान् वलयेष्घिडधरशक्तिं चाभ्पर्यं पाद्यदित्रघ मन्त्रेण संक्षाळ्य त्रिपदीषु विन्यस्य अस्त्रमन्त्रेण चौषडन्तहृदयमत्रेण ॥ तोयेनापूर्य । कवचमन्त्रेण पाद्यादिद्रव्याणि तत्तपात्रेषु निक्षिपेत् । द्रथा