पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

64 गणितसारसङ्गहः

नवराशिक उद्देशकः ।

पोष्टपत्रव्यासदैव्योदयाम्भ
धत्ते वापी शालिनी वाहक्षकम् ।

सप्तव्यासा हस्ततः षष्टिदैर्याः
पासधोः किं नवाचक्ष्व विद्वन् ॥ ४३ ॥

इति सारसङ्गहे गणितशास्त्रे महावीराचार्यस्य कृतौ त्रैराशिको
नाम चतुर्थव्यवहारः


Tho fllowing stanza is found in K and B in addition to stanza No 48.

द्वयष्टाशीतिव्यासदैध्येंन्नताम्भो
धत्ते वापी शालिनी सार्थवाहौ ।
हस्तादष्टायामकाः षोडशच्छाः
षट्कव्यासाः कि चतस्र वद त्वम् ।