पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः

मिश्रकव्यवहारः

प्राप्तानन्तचतुष्टयान् भगवतस्तीर्थस्य कर्तृन् जिनान्
सिद्धान् शुद्धगुणांस्त्रिलोकमहितानाचार्यवर्यानपि ।
सिद्धान्तार्णवपारगान् भवभूतां नेतृनुपाध्यायकान्
साधून् सर्वगुणाकरान् हितकरान् वन्दामहे श्रेयसे ॥ १ ॥

इतः परं मिश्रगणितं नाम पञ्चमव्यवहारमुदाहरिष्यामः। तद्यथा
सङ्क्रमणसंज्ञया विषमसङ्क्रमणसज्ञायाश्च सूत्रम्--

युतिवियुतिदलनकरणं सङ्क्रमणं छेदलब्धयो राश्योः ।
सङ्क्रमणं विषममिदं प्राहुर्गणितार्णवान्तगताः ॥ २ ॥

अत्रोद्देशकः ।

द्वादशसर्वचाराशेर्दाभ्यां सङ्क्रमणमत्र किं के भवति ।
तस्माद्राशेर्भक्तं विषमं वा कि तु सङ्क्रमणम ॥ ३ ॥

पञ्चराशिकविधिः ॥

पराशकस्वरूपवुद्यानयनसूत्रम्--

इच्छाराशिः स्वस्य हि कालेन गुणः प्रमाणफलगुणितः ।
कालप्रमाणभक्तो भवति तदिच्छाफलं गणिते ॥ ४ ॥

अत्रोद्देशकः ।

त्रिकपञ्चकषट्शते पञ्चशत्षष्टिसप्ततिपुराणाः।
लाभार्थतः प्रयुक्ताः का वृद्धिर्मासषट्स्य ॥ ५॥