पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

63 गोधूमानां मानीर्नव नयता योजनत्रयं लब्धाः । षष्टिः पणाः सवाहं कुम्भं दशयोजनानि कति ॥ ३६ ॥ भाण्डप्रतिभाण्डस्योद्देशकः । 1 कस्तूरीकर्षत्रयमुपलभते दशभिरष्टभिः कनकैः । कर्षद्वयकर्ररं मृगनाभित्रिशतकर्षकैः कति न ॥ ३७ ॥ पनसानि षष्टिमष्टभिरुपलभतेऽशतिमातुलुङ्गानि । दशभिर्मापैर्नवशतपनसैः कति मातुलुङ्गानि ॥ ३८ ॥ जीवक्रयविक्रययोरुद्देशकः । षोडशवर्षांस्तुरगा विंशतिरर्हन्ति नियुतकनकानि । दशवर्षसप्तिसप्ततिरिह कति गणकाग्रणीः कथय ॥ ३९ ॥ स्वर्णत्रिशती मूल्यं दशवर्षाणां नवाङ्गनानां स्यात् । षत्रिंशन्नारीणां षोडशसंवत्सराणां किम् ॥ ४० ॥ षट्कशतयुक्तनवतेर्दशमासैवृद्धिरत्र का तस्याः । कः कालः किं वित्तं विदिताभ्यां भण गणकमुखमुकुर ॥ । ४१॥ सप्तराशिक उद्देशकः। त्रिचतुष्यसायामौ श्रीखण्डार्हतोऽष्टहेमानि । षण्णवविस्तृतिदैव्यं हस्तेन चतुर्दशात्र कति ॥ ४२ ॥ इति सप्तराशिकः । • B add ना at the end 2 K, M and B read हेमकर्घः for ना. AD