पृष्ठम्:श्रीतत्वनिधि.pdf/206

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ૧૬૦ ) श्रीतरवानेधौ मवामुयात्॥ १॥|-|॥(वैखानससंहितायाम्)मातृगैरववाराहनरसिंहविद्विक्रमुः ॥ महिषासुरर्हेन्रीचस्थाप्याँवैदक्षिणायने ॥१॥-॥ (मद्नरत्नेज्योतिश्शास्त्रे ) गृहप्रवेशख्रिदशप्रतिष्ठविवाहचौलबतबंधपूर्वम् ॥ సి - Y All-me a सैौम्यायनेकर्मशुप्रदिष्टंपद्रहिंतंतत्खलु दक्षिणेस्यात ॥ १ ॥ अथ अयनयो:कर्तव्यदानकर्मविशेपाः-(ट्रेचिंतामणी) ts - (स्कॉंदे) घेतुंतिलमयींराजन्द्द्यायथोत्तरायणे ॥ सर्वांन्कामावामीतिविंदते परर्मसुखम् ॥ १ ॥-॥(विष्णुधर्मोत्तरे) उत्तरेल्वयाने विभावत्रदानंमहाफलम् ॥ तिलपूर्णमनड्राइंदुत्वारॉगैःप्रमुच्यते ॥ १ ॥ अथ दूक्षिणायनेदानकर्माणि-(भविष्योतरे) सतिलेस्तेंडुलॅर्दैवंपूजयेद्दक्षिणायने ॥धृताक्षेिपेकंवाङ्कुर्यान्महापुण्यफूलेच्छष्या॥१॥धृतपूर्णनभांडेन्सच्छिद्रेणीक्हर्नशम् ॥गयेनाज्पेनपार्शओःप्रद्याद्घुतकंबलम् ॥ २ ॥ सर्विपारूपर्करम्यंछत्वाश्रेयोनिवृद्धये ॥ अथ अयनयोजतगुणा:-(जातकाभरणे) शश्वत्प्रसन्नोननुसूनुकांतासंतोपयुक्तोनितरांचिरायुः । नरस्साम्राणपरोप्युदारोीरुश्चसैौम्पायनञ्जातजन्मा ॥ १ ॥ अकर्मगौरःलपिकर्म कर्ताचतुष्पष्ट्रांयोऽतिकठोरचित्नः ॥ शठोप्पसह्मोननुमानघानांपाम्पायने यजनिनर्नप्रपन्नः ॥ २ ॥ १९६ अथ दक्षिणायनाभिमानिसूर्यदेवतास्वरूपमू-(शैबागमै) श्रेयसेभूयसैनित्यदक्षिणायनमाश्रये ॥ भास्वद्रथगतंमूर्यचंदनक्षत्रर्स' स्रुतम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ १९७ अथ उत्तरायणाभिमानिसोमदेवतास्वरूपम्-(*पागमे ) केशापनुनपेन्पिनृत्तरायणमाश्रये ! दिन्यस्पंदनमारुईयूपमिहर्गघृतम् ॥ १ ॥ *पेतवर्णः ।। १ ।।