पृष्ठम्:श्रीतत्वनिधि.pdf/205

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

w s ਜਿਥੇ དག ཆ ( १४९) १४९ अथ रुधिरोद्रार्यभिमानिहनूमद्देवताध्यानम्हूनूमंतंवायुसुत्रुधिरोद्वारसंज्ञकम् ॥ समुद्रलंघनोवुरुंदीर्घलांगूलमाश्रये ॥ १ ॥ं कनकवर्णः ॥ १ ॥ १९९ अथ रायभिमनिसरस्वतीदेवताध्यानमू चिोणोज्ज्वलकर ॥ रक्काक्षिसंज्ञिकांदे प्रपयेवाग्विभूतिदामू ॥ १ ॥ भेतवर्णा ॥ १ ॥ १९१ अथ क्रोधनाभिमानिदाक्षायणीदेवताध्यानम्-- दक्षिायणींक्रोधनाख्यांदक्षकतुविक्षनीमू ॥ शुक्रारूढांशूलधरांतजेीष्टार्थसिद्धये ॥ १ । कनकवर्णा ॥ १ ॥ १८९२ अथ अक्षयाभिमानिलक्ष्मीदेवताध्यानम्-- प्रपयेऽक्षयसंज्ञांतांलक्ष्मीक्षीराब्धिकन्यकामू॥ हंसारूढार्मिदुमुखींपाणिद्वयकृतांबुजाम् ॥ १ ॥ स्वर्णवर्णा ॥ १ ॥ ६० ॥ १३छ्रुथ दूक्षिणूाय्नुखरूपम्-{ शैवागमे ) दक्षिणायनसंक्वैश्यामेसैर्मदलोचनः । पीतवले दहन्कुर्डकार्यकारर्हुतः ॥ १॥ बीज्ञांकुरशरावार्कमनिशुंनरहस्तकः ॥ पूजितःरीिृद्धयेनित्यंधनधान्यसमृद्धये ॥ २ ॥ श्यामवर्णः ॥ १ ॥ १९ श्रूथ उतुर्रायणस्वरूपम्-(शैवागमे) उत्तरायणसंज्ञोसैोशुभवणेॉविशालदृक् । मांजिष्ठवसनोपेतःस्वर्णमुताविभूषणः ॥ १ ॥ पुस्तुकंदक्षिणेहस्तेवामचरविबिंबकम् ॥ दधन्मुत्तपैर्मुदच्चस्यात्पूजनीयस्तुकीर्तये ॥ २ ॥ श्रेतवर्णः ॥ १ ॥ २ ॥ ३९९ अथ अयनळुक्षणम्--(भट्टप्तास्करीषेरत्नमालृपामू) शिशिरपूर्वमृतुञ्जपमुत्तरं ह्यपनम्ाहुरहधतदामरम् ॥ ज्ञवतिदक्षिणमन्यदृष्तुवयंनिगदितारजनीमरुतांचसा ॥ १ ॥ २ ॥ अथ अयनयोरुपयोगंमाहसत्यव्रतः-(माधवीपे ) दक्षिणाशामुखेकुर्वन्नतल्फल な* देवतारामवाप्यादिमतिठोदहमुखेरवी ॥ द६ि Awiti