पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

45 कलासवर्णव्यवहारः

कोऽप्यंशस्वार्धषड्भागपञ्चमाष्टमसप्तमैः ।
विहीनो जायते षष्ठस्स कोंऽश गणितार्थवित् ।। १३५ ॥

शेषेष्ठस्थानाव्यक्तभोगानयनसूत्रम्-

लब्धात्कल्पितभागास्सवर्णितैव्पक्तराशिभिर्भक्ताः ।
रूपात्थापनीतास्वेष्टपदेष्वविदितांशास्स्युः ॥ १३१ ॥

इति भागापवाहजातिः ।

भागानुबन्धभागपवाहयोस्सवोव्यक्तभागानयनसूत्रम् –

त्यक्त्वैकं स्वेष्टांशान् प्रकल्पयेदविदितेषु सर्वेषु ।
एतस्तं पुनरंशं प्रागुक्रानयेत्सूत्रैः ॥ १३६ ॥

अत्रोद्देशकः ।

कश्चिदंशोंऽशकैः कैश्चित्पञ्चभिस्वैद्युतो दलम् ।
वियुक्तो वा भवेत्पादस्तानंशान् कथय प्रिय ॥ १३७ ॥

भागमातृजात सूत्रम्--

भागादिमजातीनां स्वस्वविधिर्भागमातृजातौ स्यात् ।
सा षड्रेिशातिभेदा रूपं छेदोऽच्छिदो राशेः ॥ १३८ ॥

अत्रोद्देशकः ।

यंशः पादो ऽधोधे पञ्चमषष्ठांस्त्रपादहमेकम् ।
पञ्चधहृतं रूप सषष्ठमेकं सपञ्चमं रूपम् ।। १३९ ॥

स्वीयतृतीययुदलमतो निजपष्टयुतो द्विसप्तमो
हीननवांशमेकमपनीतदशांशकरूपमष्टमः ।


P, K and B तयुतैः for जायते.
1D