सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
शिवार्चनाचन्द्रिकायाम्

अथ पूजोपकरणं सर्वं शियाने सानिधाप्य देवस्य दक्षिणभागे आग्ने थभागेचा टप्तराभिमुखः स्थिता रुचिरं स्वस्तिकं चऽभ्यस्तमासनमास्थाय पञ्चानामारमस्थानद्रव्यमन्त्रलिङ्गञ्चीनां मघ्ये प्रथम मात्मशुद्धिं कुर्यात् ।। अयमूर्दाडंबरादिषु गणपत्यादिपूजाप्रकारो यथोक्तलक्षणशिवमन्दिरसङ्गात्रे आत्मशुद्धेः पूर्वं कर्तव्यः। तब्येवं विहितम् । गृहस्येशानदिग्भागे शिलामयं पकेष्टकामयं शुद्धदारुमयं मृन्मयं वा चतुरश्र मायतं वृत्तं पूजागृहं व यजमनमध्यांगुळिपर्वतृतीयपर्वान्तराळमध्यपर्व देवस्यरूप उत्तममध्यमाधम- भेदभिन्नांगुळिचतुर्विंशस्याय्यहस्तमानेन त्रिपञ्चसप्तनवत्रयोदशसप्तदशविं शयेकविंशतिद्वात्रिंशद्धस्तान्यतमप्रमाणमेकं द्विभूमं त्रिमं वा पूजागारं निः मयि तत्पञ्चधा विभज्य तन्मध्यभागे शिलासु वर्जयित्वा मृन्मयी मिष्ट काचितां वा चतुष्कोणस्तंभयुक्तां स्तंभरहितां वा पोडशांगुळोत्सेधां अष्टा- दशांगुळोसंधांवा वेदिकां विरचय्य तदुपरि पश्चिमभागे एकतालविस्ताराया में पञ्चांगुळोत्सेधं गर्भगृहस्थानीयदेशं तस्य पूर्वभागेतादृशायामविस्तारोत्सेध मर्द्धमण्टपस्थानीयदेशं च कृत्वा तस्य पूर्वभागे पचतालायामं चतुस्तालवि- तार मष्टांगुळोत्सेधं बेरमण्टपस्थानीयदेशं च कल्पयेत् । तत्र गर्भगृह स्थानीयदेशे सौवर्णं राजतं तार्ने दारुमयं वा चतुरश्रमायतं वृत्तंवा पेट कं स्थापयेत् । वरमण्टपस्थानीयदश द्विहस्तायत मक्रहस्तवस्तृतया द्वाद शांगुळोच्छायं वा कमलपितपेटकं त्रिन्यस्य तदुपरि नमनीं तन्मानां प्रसा- र्य तन्मध्ये जीवगजदन्तादिनिर्मितं पीठं विन्यस्य तदुपरि सुवर्णादिरचितं पद्मपीठं पश्चिमभागरचितप्रभामण्डलसहितं पूर्वाभिमुखं स्थापयेत् । पूज मण्टपञ्च प्रकीर्णकुसुमधूमामोदचन्दन चचीवितान मुक्तादामध्वजपताका दर्पण प्रदीपादिभि रलंकुर्वीतेति । एवंविधपूजामण्टपाभावे शिवपूजास्था भषेत्र तादृशं प्रजभण्टपं मनसि भाधयेन । शित्रपीठसमीपेषविष्टः तत्रैव