पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
द्वारपालार्चनविधिः ॥

स्तुन्कृत्वा । भूमिगतान् विन्नान् दक्षिणपार्षिणघातत्रयत्रस्तान् कृत्वा । अस्तुपहुंफडिति मन्त्रेण त्रित्रिभान् विन्नानुसारयेत् । अथ द्वारस्य देह- ळीशखां वामांसंश्रितो दक्षिणां देहीमस्पृशन् दक्षिणपादेन शिवमन्दिरं १ प्रविश्य । हां अस्त्रायनमः । अग्निवर्ण चतुर्वक्त्रं शक्तशलाभयवरान्वित करचतुष्टयं जटामुकुटालंकृत मधेन्दुशेखरं सकलविन्ननिवारकं अस्त्रं पूज यामीति देहळीमध्ये शिवमन्दिराभिमुखतया स्थितं अस्त्रराजं प्रीत्या परा- वृत्य तदभिमुखः पूजयेत् । राजा ब्रह्मणं परावृत्य तदभिमुखः पूजयेत्। ततः हांब्रह्मणेनमः। कनकवणे सश्मश्रुचतुराननं तुन्दिलं दण्डाक्षवलयस्रक मण्डलुधारिणं चास्वधिपतिं ब्रह्मणं पूजयामीति । ब्रह्मणमपि देही मध्य एव पूजयेत् । ततो द्वारस्याभ्यन्तरे दक्षिणपावें हां नन्दिकेश्वर रायनमः । रक्तवर्ण त्रिणेत्रं चन्द्रकलालंकृतजटामकुटं मृगपशुनमस्कार- मुद्रान्वितकरचतुष्टयं बाहुमूले वेत्रं क्रव्यां क्षुरिकांच धारयन्तं भस्मरुद्राक्ष धारिणं वानरास्यं नन्दिकेश्वरं पूजयामीति द्वारस्याभ्यन्तरदक्षिणे पाश्र्वे पूज येत् ॥ हां हुं सुयशायै नमः । श्यामवर्णा मुपलालंकृतदक्षिणकरां सुयशादेवीं पूजयामीति द्वारस्याभ्यन्तरे सुयशा देवीं पूजयेत् । तताशिवं प्रदक्षिणीकृत्य निहंतिकोणे ब्रह्माणं पूजयेत् । पूजायैतेषां आसनदाना बाहन स्थापन सन्निधान सन्निरोधन पाद्याचमेनायं गन्धपुष्पधूपदीपद ना तं नैवेद्यताम्बूलदानान्तंत्र प्रत्येकं कर्तव्या । अशक्तौ मध्यएव सर्वेभ्यो द्वारपालेभ्योनमइति गन्धपुष्पादिभिः पूजयेत् । द्वारपा देवदेवस्य द्वारं रक्षत थन्नतः । निवायं विस्रसङ्गत मिल्याचा पारमेश्वरात शिवाज्ञां श्रावयेत्। इदञ्च द्वारपालार्चनं आत्मार्थपूजायामागमभेदेन विहितप्रतिषिद्धत्वात् तद्विकस्प कमिति नवैकल्यम् । तदकरणे नप्रत्यवायः करणे अभ्युदयः षोडशि- प्रह्नन्ययेन ।