सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
भस्मस्नानविधिः।


हैं नेयंनमः । ह? अत्रायनमः । हां निवृत्तिकलायैनमः । ॐ प्रतिष्ठाकर अथैनमः । ॐ विद्याकल्मायै नमः । ॐ शांतिकलयैनमः । हैं शाम्यती तकलायैनमः । इति पञ्चब्रहषडङ्गन कल्पमन्तैस्संशोधयेत् । एवंभूतस्य भस्मनो धारणं द्विविधं उद्धृळनं विपुष्पॅच। डंडूळनमपि द्विविधम् । मलननरूपं विधिस्नानरूपं च । अम्भसास्नातस्य द्विविधेऽपि भस्मस्नाने अधिकारः । तदशक्तौ कण्ठपर्यन्तं कटिपर्यन्तं जानुपर्यन्तंवा संक्षालय क्षाळितांगान्याद्वस्त्रेण संमृज्य वनान्तरं परिधायाचम्य ततोफ़ेफ़ड्तात्रेण दक्षिणपादांगुष्ठोत्थितवह्निना देहगतवाह्यमलमात्रं दग्धं विचिन्त्यवह्निसंब न्धक्षुभित बिन्दुस्थानस्थितशक्तिमण्डलवद्भुतप्रवाहेण शरीरमाप्लावयेत् । अथ मनस्स मूलमन्त्रबादान्तमुकनेव तसंपर्कक्षुभितशक्तिपरिसृतबहुळामृ: तधारया देहमभिषिक्तं भावयेतुः । इदं मानसस्नानमशुचिव्रशङ्कायां सदासर्वत्रविधेयम् । अथवा तामेव शक्तिं पेरूपां ध्यात्वा तत्पुच्छकिरणामृत प्रवहेण शरीरमाप्लावयेत् । एतद्द्रस्नानम् । गङ्गायमुनादिदिव्यजलैर्वा शरीरं प्रोक्षयेत् । तत्क्षेत्रमृत्तिकारजोभिर्वा पञ्चब्रह्मषडङ्गमूलमन्त्रैर्देहंस्पृशेत्। एषामेकतमप्रकारं कृत्वा पञ्चब्रह्मषडङ्गमूलमन्त्रमेकवारं त्रिवारंवा जपेत् । ततः प्राग्वदाचमनद्वयं कृत्वा संभावितसकलबाह्याभ्यन्तराशुद्धिनिरासकं भस्मस्नानं कुर्यात् / .

तत्क्रमः ।।


गोब्राह्मणदेवताग्निगुरुविद्यासनिभिं परिहृत्य म्लेच्छान्त्यजकृतान्नदर्शः नादिराहिते मार्गभिन्ने शुचौ देशे प्राङ् मुख उदङ्मुखोवा निवेश्य कल्पानु- कल्परूपं मुष्टिमात्रं विप्रादिक्रमेण निष्कसार्धनिष्कद्वयसार्धनिष्कद्वयप्रमा णं वा भस्मादाय नैर्हतकोणे तद्राक्षसांशं निरस्याकल्पं भस्म चेद्दिग्बन्ध