पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३% ॥ लोवरण [ ७९ ॐ अनुवादआषा, विचित्र राजपथके समान इस छोकको बेल, जिस्में भूळ आखक होते हैं, यानी जन आसक नदी होते । जैतवन सम्युक्तानि ( पैर ) १७२–यो च पुब्वे पमजित्वा पच्छ सो नष्पमलति । स'मं लोकं प्रभासेति अब्भा मुत्तेव वन्दिमा ॥६॥ (थश्च पूर्वी प्रमाद्य पश्चात् न न प्रमाद्यति । स इमं लोकं प्रक्षाल्ययैश्चान्मुक्त इव चन्द्रमा ॥ ६ ॥ अनुवाद—जो पहिले शुरू कर फिर धूळ नहीं करता, वह मैघसे उन्मुक चन्द्रमाकी ऑति इस लोकको प्रकाशित करता है । अलिशाल (थेर ) १७३–यस पापं कतं फम्भं कुसलेन पिचिय्यति । सोमं लोकं पभासेति अब्भा सूतोव चन्दिमा ॥७॥ (यस्य पापं कृतं कर्म कुशलेन पिधोयते । स इमे लोक अभासयत्यभ्रान्सुक इव चन्द्रमा ॥ ७ ॥ अनुवाद--- अपने किये पाप कर्माको शुष्यसे ढक देता है, वह मेघसे उन्डु० । आळवी रंगरेज, कन्या १७ ४–अन्वभूतो अयं लोको ततुकेय विषस्सति । सङन्तो जालमुत्तो'ख अप्पो सम्गाय गच्छति ॥८॥ (अधभूतोऽयं लोक, नुकोऽत्र विपश्यति । शकुन्तो जाल्मुक्क इवापः स्वर्गाय गच्छति ॥ ८॥ )