पृष्ठम्:श्रीतत्वनिधि.pdf/5

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भू० कलै भरतखण्डे राजानः । ' ( & ) अर्थांकली!युधिष्ठिरशकादारभ्य १९३२ तमाशालिवाहनशकवर्षा भरतखडे राशाँ सिंहासनगमदेव कालविभागं ३१कलेियुगादी যুধিষ্টিহৱারা प्रभाििथवीदारभ्य ཀླུ་མི་ཚེར་དུ་ང་ f दिग्यरब्रसिंहासनमधेिरुह्य राज्यपरिपालने बर्षाणि •• • .»... ۶۰۰ ه ፪፻፬ኳ दिकानां धन्द्म्षराजपर्यन्तानांर्देिशद्राक्ष (३०) राज्षपरिपालनवर्षाणेि ••• ४९४

विभववपदारभ्य सूर्वजित्संवत्सरान्त

चतुर्णी (४) राज्ञां राज्यभारोद्धद्दनवर्षाणेि ८० क्रोिधिवघन्त २१ तः समैधारिंशत्क्षरादारभ्य مع DBDDDBDDDDDDDDSDDSDB BD DDDBDBDD S g ২০ লব । জুদখািনলন্ত বৰযান दुर्मित्रराजान्तानांत्रिंशद्राक्षां (३०) राज्यघूर्वहन वर्षाणि • • ••• ४५६ MX নবীন্ধাঘনঘাঁক্লিনঃ 8 द्वैश्यानमकस्रमतिसंख्यानी (७१) राक्षां राज्षपरिपालनवर्षाणि • • ५९७ • १ ततो रौद्रिसंवत्सरादितः दुन्दुभिवत्क्ष्ान्तं वीरसेनराजपुन्यांगोवेिंन्दभगयन्नाम्रः पत्न्या क्षवियां पुत्रस्य (१) विक्रमराजस्य राज्यभारान्तनि १७८ऐव युधिष्ठिरशके भटक्षमत्युतरशतराक्षां संहत्य राज्याधिकारवर्षाणि ३०४ पस्य विकिमराजस्थ (१) राज्यभारोद्वद्दनवषणेि as १ ततः फ्रेधिघर्षीदारभ्पश्रीमुखदर्षान्तं भन्त्रिणेोभोष्ट राज्पपरिपालन st is 8 vs. da o १ ततः भाववरं ादारभ्येन्धरयासरान्तमवन्तीदेश् বসিবাসস্থান ३ ए विक्रमशके राज्ञाँ (३) राज्यभारोदहनवपणि * * *** ' ” ३६ ০ নদী; সুতান্তিয়াৱনাম্বাই মন্ত্ৰমান্য উদ্বন্ধ दुई ਲੇ घाइनादिकानामाभरवेपानां मानराजपर्यन्तानां राज्ञां राज्यरक्षणवपणे, દૂso ९ ततः सवैधुरिखेधरसरादारभ्प फोधनवत्क्षपर्यन्तं हळेबीडु-स्था- निकनषबळ्ळाळान राज्ञी (९)'राज्यपरिपालनवर्गुण• • • ९८ d यक्षेिद्धार्धिसंवत्सरान्तमग्नेिर्गृोन्दिग्ध्रभृतिरन्यानां e डिली (देहली) पादपहाइपस्य म्लेंछमहाराजस्पपुक्षायैम्लेच्छेप्रामान्तरवा Xა. में राक्षामभावयर्षाणि -’’’ *