पृष्ठम्:श्रीतत्वनिधि.pdf/6

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

* ( & ) भू० कली भरतखण्ड राजान:। ततो दुर्मतिवर्षादारभ्य श्रीसुरावत्सरान्तं पेनगोण्डे-कम्पलराजोति प्रबली राजकायीर्थ भावयुववर्षयोः कपामप्थगोचरतया भुधीन्तरे रही ग्रुई निर्माय तव सिहासनं संस्थाप्य गोपयामासेति तद्धर्पणि • • •• R ततो धातुवपच्छिहकराजादिकानां श्रीनरपतिकृष्णराजान्तानां राक्षां सिहासनमधिरुद्दा नीतानि राज्यपालनवपणेि .. -- ... -- --- १२९ ततो नरपतिकृष्णराजः स्वस्य सन्तानाभावेन स्वजामात्रे रामराजाय सिहासनंदत्वा तत्र तस्य पट्टाभिषेकं कारयित्वा तारणज्येष्टछकृपश्वम्यां रवी दिवं जगाम । ततश्च रामराजस्यैतद्धातुः तिर्मलराजस्य च तच्च सह राज्यoft ... . . . . . . . . . . ततोयं तिमेलराजः स्वशरीरपातस्समये स्वस्य पुत्रांश्चतुर आहूय तेषु ज्येष्ठस्य श्रीरङ्गराजस्य श्री-गनगरम् ( श्रीरंगपतनम् ) अनेगोन्दीस्थं सिहासनं च-द्वितीयस्य रघुनाथराजस्थ पेनगण्डेराज्यं-तृतीयस्य रामराजस्थ रायचेलूरसंस्थान-तुरीयस्य वङ्कटपतिराजस्य चन्द्रगिरिराज्यं च दी । ततो विकारिवपदारभ्य शालिवाहनशके १५३२ तमसौम्यवत्सरान्त श्रीरगराजादिश्रीराजओडयर्महाराजपर्यन्तान श्रीगंगनगर ( श्रीरंगपत्तान ) लिहासनदातृसममश्रीरंगराजपर्यFor Tataviffer ... . . . . . . . . . . . . . . . . . . . . . . . .3 एवं शालियाहनशके १५३२ वर्षांन्तं राज्याधिकारिणा राज्यभारांदिवपॉणि १५३२ ततश्च शाख्रिवाहनशके ९५३२,तमसौम्यवत्स्कारान्तं श्रीपरीक्षेिन्महाराजा दिकानां सप्तमर्क्षीरङ्गराजपर्यन्तानां राज्ञां राज्यपालनघर्षाणि ••• •-४७११