पृष्ठम्:श्रीतत्वनिधि.pdf/4

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(Y) भूमिका । कासँख्यारत्नकेाशग्रहणदर्पणलधुनिघण्टुवैशरत्नप्रशायनेकग्रन्थकत्रों लेकार्ना नित्यंनैर्मितिककाम्यकर्मसु तन्द्देवतोपासकानां तन्द्रतोपवासनियोमेप्बन्यूनानतिरेकलक्षणलक्षिततत्तन्मूर्तिविशेषमन्तरा यथाकथश्चिद्विरचितमूर्तिकल्पने तत्तन्महप्र्यादिनिबन्धोत्तरीत्या तक्तद्विध्यतिकमजनितप्रत्यवायजन्यपाषफलानां स्वेच्छाकल्पितमूर्तिपूजनादिजन्यफलापेक्षया प्राबल्पेनप्रक्षालनाद्धतिन्यायमनुमृत्य तक्तत्कर्माण्येव बहुतिःपरतत्यजिंरे परित्यज्यन्ते परित्यक्ष्यन्ते चेति । यथाविधि तत्तन्मूर्तीःसंपाद्याल्पमहाधनबाहुल्यसाध्यतक्तत्कार्यकरणेयथोक्तफलं सर्वेपामुन्यूनानाधिकं भूयादेवचेतेि च पर्यालीच्यार्थानुवादेल्पज्ञानांबुद्धिप्रमाद्देर्नियत्वानदापतिक्रियात्र ग्रन्थे महानिबन्धनिबन्धुनिबद्धलक्षणपयान्येवात्रानूदितानि ॥ समानजानीयानां तत्तेद्देवतादिलक्षणानामेकैकस्मिन्प्रकरणे सन्निवेशस्सम्पादितः । अत एंवैतग्रन्थोनेन महाराजेन कृत: महर्षिकृतमहानिबन्धवन महतां शिष्टानां परिमहादयते । किं चात्र ग्रन्थे उलिखितयाबद्देवतानांमध्ये एकस्याद्वयोस्तिमृणां सर्वांसां वादेवतानां यथावत्स्वरुपज्ञान परमसुलीनोपायेन कीडाकुलविद्वदविद्वत्खीबालवृद्धादनां तक्तद्वर्णाश्रमस्थानां छद्क्रीडा(गंजीफू वा पेटून)क्षि- क्रीडादिप्रवृत्यैव स्थिरतया तत्कार्यविशेषेपु करबद्रमिव गोचरी भवेदिति नवमं कौतुकनिध्याख्यं प्रकरणं प्रकरणशेपतया निबद्धम् ॥ आबालस्त्रीवृद्धमास्तिकता.सम्पादकः-तक्तदास्तिकशिरोमणिनिस्तदंपैच तत्तद्देवतापूजादिसमये धार्यमाणपञ्चविधँस्मतिलकरुद्राक्षादिविषये देवताप्यः समर्प्यमाणपत्रपुष्पफलसान्निवेशविषये प्रत्यहंदेवालये तन्द्रक्जनशिवदर्शनसामायिकप्रदक्षिणादिविषये च व्यवस्थात्र सम्पादितति सर्वेपि सर्वदा सर्वकर्मसुचापेक्षणीयोर्यग्रन्थःन कस्याप्यरतिंकदाप्युत्पादयेदित्यलं पट्टवितेन॥श्रीमन्महाराजवंशविस्तारोग्रिमग्रन्थद्वारा क्षेयः-कालविशेपस्या त्रोल्लेखान्नालेखि विशेषरूपेण ।