पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२६ ब्राह्मस्फुटसिद्धान्तः तस्माभिरूपर्यधः पूर्वापरदक्षिणोत्तरेषु गतिः षट्पक्षाः उत्पद्यते तेषां षण्णां गति पक्षाणां पूर्वगमन एव ग्रहाहलंबनयुक्तिः, नान्येषु उपलभ्यन्ते च सर्वा एव गतयः ताश्च गमनक्रियामंतरेण न सम्भवति । तस्मात्स्वव्यापारकृता ग्रहाणां गतिः प्राची अपरा च प्रवाहानिलजनिता भूम्यावर्तजनिता वा भपंजरस्य तुल्यरूप । त्वान्नबोध्यम् । यथा च परमाथिकाग्रहस्य गतिः तया स्फुटगतिवासनायां नीचो च्चमंद शीघ्रवृत्तद्वारेणाचार्यं एव वक्ष्यति । कक्ष्यामण्डलमध्यं भूमध्य इत्यादिना ग्रन्थेन वयमपि तत्रैव विस्तरेण प्रतिपादयिष्याम इति । इदानीमयं भगणकला परिणाहस्य व्यासार्धानयनमाह यन्मूलं तद्वचसो मण्डललिप्तकृते ईशहूताया । तस्यार्धव्यासार्ध' मण्डलकणं प्रमाणार्थम् ॥१५॥ वास०–मण्डललिप्ता भगणलिप्ताः खखषध्वना इत्यर्थः । तासां कृतिवर्गः तस्याः कृतेः किं भूतायाः दशहृतायाः यन्मूलं तद्धनुः तस्य व्यासस्यार्ध: भगण परिणाहेति । स्वयोजनकर्णप्रमाणार्थः तेन स्फुटयोजनकर्णानयने त्र राशिक विधिरित्यर्थः । तद्यथा मंडललिप्ता २१६०० असां कृति दर्शभक्ता ४६६५६००० तस्याः पदं ६८३० एष व्यासस्यार्ध ख ३४१५ योजनाकणं स्फुटी करणार्थं “ न ७१०० ३५५ १३६६० १३६६ नुच भगणकालानां (६ ख) एतदेव व्यासमुनिरदा इति युक्तमित्युक्तभिति । श्राशकां परिहरति भगणकला व्यासार्ध' भवति कलाभिर्यतो न सकलाभिः। ज्यार्धानि न स्फुटानि च ततः कृतं व्यासदलमन्यत् ॥१६॥ वास७-भगणकलाभ्यो यदुव्यासार्थं तत्सविकलं ततश्च ज्यार्धानि कल्प मानानि वा न स्फुटानि कल्पयितु यांत्यतः फलनाशभयादन्यद्वयासार्ध मया- कल्पितम् । फलं चापगतं तुल्यमेव योजनकर्णाश्च स्वकक्षा भगणकल्पनया कल्पितः ते च भगणव्यासार्धेन सह सम्बध्यते । शेषं गणितकर्म चाभीष्ट व्या सार्धेनापि न नाशं याति । गताज्या अपि तदनुसारेणेत्यर्थः। सामान्य गोल- प्रकरणम् । अधुना या स्फुटगतिवासना प्रदश्येते । तत्र तावन् ज्या प्रदर्शनार्थमायांद्वय- रावयष्टांशेष्वकान् पदसंधिभ्यः क्रमोरक्रमान् कृत्वा । बध्नीयात्सूत्राणि दुर्याद् योज्र्यास्तदर्धानि १७।