पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२४ ब्राह्मस्फुटसिद्धान्तः विहीनाकोद्योरसाश्च विमिता प्रथिता भकक्ष्याः २५८८८५० रविवर्षाणां षष्ट- योजनान्येतावन्ति । स्वकक्ष्यास्थो ग्रहः प्राङ्मुखं याति. देवरवितुल्यानि ( रविवषणां ) याति ग्रहः खपरिधियोजनानि १८७१२०६९२०००००००० कल्पे नेतावन्ति योजनान्येकैको ग्रहो याति स्वकक्षास्थः अत्रार्कसावन कल्प दिनैरनुपातादिव सधुक्तिः यदि कल्पसावन दिनैः खपरिधि योजनानि तदेकेन सावनदिनेन कियन्तीति लब्धा दिनझुक्तियोजनात्मिकाष्टशखसुरुद्राः ११८५८ योजनांशाश्व ११३५६३३५६००००० अनया दिन योजनानिभुक्त्या त्रैराशिक १५७७६१६४५००० द्वयं भुक्त्या ग्रहानयनं तदचथा यदि कक्ष्या योजनैरेक भगणो लभ्यते तद्दिनगगतियोजनैः किमित्येकदिनभुक्तिफलं प्रथमत्रैराशिके एकैको गुण कारः द्वितीये भागहारः तुल्यत्वात् नष्टयोरहर्गणस्य दिनभुक्तियोजनात्मिकाः गुणकारः खकक्ष्यायोजनाभगहारः फलमिष्टग्रहः। तथा चायंभट्टः षष्ट्या सूर्या ब्दानां प्रपूरयन्ति ग्रहभपरिणाहम् । दिव्येन नभः परिधिसमं भ्रमन्तः स्वकक्ष्यासु ननु योजनगत्या सर्व एव ग्रहाः समगतयः तत्किमिति भिन्नगतयोऽस्माभिरुपलभ्यते इत्येतदाशंक्योपपत्यर्थमार्याद्वयमाह भगणस्याधः शनिगुरुभूमिजरविशुक्रसौम्यचन्द्राणाम् कक्षाक्रमेण शीघ्राः शनैश्चराद्याः कलाभुक्त्या ॥१३॥ लघवोऽल्पे राश्यंशा महति महांतोल्पवृत्तमल्पेन । पूरयतदुर्महता कानून महच्छनैश्वरी ॥१४॥ वास०–भानां गणो भगणः नक्षत्रपंजर इत्यर्थः तस्याधः शनिगुरुभूमिजरवि सौम्यचन्द्राणाम् । कक्षा क्रमेणायमर्थोऽस्माभिः भूगोलस्वरूपप्रतिपादने प्रपञ्चेन व्यावणतः शीघ्राः शनैश्चराद्य इति कक्ष्यक्रमेण शनेगु' रुः शीघः गुरोभमः एवं शशी यावत् । यदि प्रागातपः स्वगताग्रहाः अथवा शीघ्राः शनैश्चरायाः अति शीघ्रा शनिः ततो मन्दो गुरुः गुरोभ्रम इत्यादिना क्रमेणाति चन्द्रमाः यदि सर्वदा पश्वाद्गतयो ग्रहः स्युः, इयं च शीघ्र मन्दकल्पना कलाभुक्त्या लिप्ता रूपया भुक्तेत्यर्थः, अन्यथा योजनभुक्त्या तुल्या गणिता एव गतिनादि न भोगः तस्याश्चोभयथा सम्भवः । प्रथमपक्षे नक्षत्रा भुक्तिलिप्ता तुल्येनाध्वेनापूर्वेण ग्रहो गतः । द्वितीय पक्षे, तावानेव ग्रहो नक्षत्रात्पश्वादवलम्बित: सोप्यवलम्बमानः पूर्वेणै वावतिष्ठते । इत्येवमुपरिस्थितो ग्रहोऽघःस्थितग्रहेण सहयोजनः यस्मादुपरिस्थि तस्य महती कक्षाधः स्थितस्य स्वल्पा महत्यः कक्ष्याः या राशयो राश्यवयवाः महान्तः। यत एवोक्त लघवोऽल्पे राश्यांशाः लघवः सूक्ष्मा अल्पे वृत्ते राश्यव यवाः महति वृत्ते महान्ति यस्मादेवं तस्मादल्पं वृत्तं स्तोकेनैव कालेन पूजितं चन्द्रः शनिरस्तु पुनः महवृत्तं महता कालेन पूरयति यतश्चन्द्रशनीतुल्या गती कक्ष्यभे