पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गाँलाध्यायः १६२३ भगणपरिधिः कक्ष्यामानयोजन कर्णादिषु मेरूलंझावडवामुखादिषु तेषामगम्यत्वात्। यत एवाभितपोबलेन विमलमनसवसिष्ठगर्गादयो ऽभियुक्ताश्च तत्प्रणीतेभ्यो ग्रन्थेभ्यो लेशज्ञा विदामो वयं सदिदमसच्चेदं परगृहभोजनेषु छात्रा इव एवं स्व कक्षाप्रमाणमुक्त दानीयं तत एव सर्वग्रहकक्ष्यानयनमाह यस्य भगणैवभक्तास्तत्कक्ष्याक भषष्ठ्यंशः ॥११॥ वास०- खपरिधिरित्यनुवर्तते यस्य ग्रहस्य भगणैः खपरिचिवभज्यते तस्यैव कक्षा योजनमानात्मका लभ्यते । तद्यथा खपरिधिरयं द्विछिद्रषट्कम्वर नेत्र चन्द्रशंलाष्टरूपाणि शून्याष्टकैकहतानि १८७१२०६७२००००००००० अस्य कल्परविभगणैरमोभिः ४३२००००००० भागे हते रवि कक्ष्याप्रमाणे सप्तनवकृत रूपाग्निगुणवेदाः सार्धः। ध ३३१४९७३ तथा शशिभगणैः शशिकक्ष्यायोजनानि शून्य । खखजिनाग्निसंख्यानि ३२४००० एवं सर्वेषां कक्षानयनमस्माभिरुदा हरणीयं सिद्धा एव लिखन्ति । स्वैः श्लोकैः सार्धानन्दकृतरूपगुणाग्निवेदाः कक्ष्या प्रमाणमिह भानुमतः प्रदिष्टम्, चन्द्रस्य शून्यखखवेदयमाग्निसंख्यकजं रसेन्दु नवषण्णवोष्टकान्तं रुद्रारिवलोककृतपंक्तिकृतं बोवं कक्षाप्रमाणमिह देवगुरोरता द्यश्वाष्टलोकैर्बदनगलोकशशांक्रबाणास्त्रिशद्रसाष्टकृतिषक्करा तु शौक्रम् । सप्ताष्टशैलवसुषट्करसागसूर्याः ख्यातं शते विविकलाः कथितास्तु सर्वाः पूर्णशशिशीतकरैविहीनाकोद्योरसाश्च विमिताः कथिता भकक्ष्याः अर्को भषग्धैश इति । भानेि नक्षत्राणि तेषां यः षष्ठय शः तत्रार्कःएतदुक्तं भवति भूमध्या द्यावति प्रदेशे रविः तावति षष्टिगुणे प्रदेशे नक्षत्राणि भूमध्यादेव ननु वस्मिन् कक्ष्या प्रतिपादनपरसूत्रे । किमनेन प्रयोजनमिति चेत् अस्ति प्रयोजनं नाम नक्षत्रकक्षापरिज्ञानं । यदेवोक्तमकत्षष्टिगुणे नक्षत्राणि तदेवार्ककक्ष्या षष्टिगुणे नक्षत्रकक्षेत्युक्तम् । एतच्चार्ककक्ष्यामण्डलपरिमण्डलसंपातापेक्षया अन्यथा परि मण्डलेऽर्के कथं षष्ठांशे भानां वक्तुं शक्यते प्रतिमण्डलमध्यं यतो भूमध्ये न भवति एतच्चस्फुटगत्युपपत्तौः ज्ञास्यथेति तद्यथा रविकक्षा सार्धगनंदकृतरूष गुणाग्निवेदा ४३३१४९७ ३ इयं षष्टिगुणा नक्षत्रकक्षा जाता सा चः शून्या ख सुनववसुनन्देषु यमाः २५९८८६८५० पूर्वमेवास्माभिरियं पठिता । शीघ्र मद पाताश्च । स्वग्रहाकक्षाप्रमाणेपमण्डले भ्रमन्त्यतस्तेषां ते पृथक् एतच्चोत्तरत्र प्रति पादयिष्यामः स्फुटगति वासनायामिति । इदानीं .ग्रहाणां योजनरूपायागतेः य भपरिधिसमानि षटघा ख परिचितुल्यानि कल्परविवधैः। गच्छन्ति योजनानि प्रहाः स्वकक्षासु तुल्यानि ॥१२॥ वास०–स्वकीयाः कक्षाः स्वकक्षाः तासु तुल्यानि योजनात्मकोवा सर्व- ग्रहाणां तुल्य इत्यर्थः । तद्यथा स्वकक्ष्यायोजनानि, खेष्विदं पूर्णशशिशीतकरै