पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५३३ ग्रहोपदेशाध्यायः २ न+ - १- घ स्वल्पान्तरात् । अत्र कस्मिन् भचक्र अष्टाविंशति नक्षत्राणि कल्पितानीति शशिकेन्द्रानयन एव प्रतिपादितम् । तिथिथुवक्षेपमानं च सप्ततष्ट चान्द्रमाससावनमानं दिनादि १।३१।५० स्फुटमेव। अत्राधिकं ६ विपलमानं त्यक्त पलात्मकमानपर्यन्तमेव गणिते ग्राह्यत्वादिति स्फुटम् । ८॥ हि. भा.-प्रति मास शशि केन्द्र में आधा नाड़ी से युक्त दो नक्षत्र युक्त करो । एवं तिथिभुवा में क्रम से १, ३१, ५० युक्त करो । उपपत्ति । ६ इलोक के अनुसार एक चान्द्रमास में चन्द्रमा का केन्द्रमान = २ +२५१ = २ न + - घ, स्वल्पान्तर से ग्रहण किया । यहां एक भचक्र में २८ नक्षत्र की कल्पना की गई है, और चन्द्रमा का केन्द्रनयन भी कहा गया है, तिथि ध्रुव क्षेप मान को सात से शेषित करने पर चान्द्र मास सावन । मान दिन १ । ३१ । ५० होता है, यह स्पष्ट है गणित में पलमान का हीं ग्रहण होता है। इसलिये यहां अधिक ६ विपलभान को छोड़ दिया है । इदानीं प्रतिदिनचालनमाह । चारं दद्यात् प्रतिदिनमब्धिपलोनां परित्यजेत् नाडीस् । केन्द्र क्षिपेद्दमेकं भद्वितयफलं घटचतुष्कमिते ॥ ६ ।। सु० भा०-प्रतिदिनं प्रतिचन्द्रदिनं तिथिभुवे दिनमेकं दद्याद्योजयेत् । अब्धिपलोनामेकां नाडीं च परित्यजेत् । शशिनः केन्द्र च प्रतिचान्द्रदिनमेकं भं नक्षत्रं घटीचतुष्कमितं भूतत्स्वफलं घटीचतुष्कं भूतत्त्व २५१ हृतं फलं घटथामकं व क्षिपेत् । २९३१५० अत्रोपपत्तिः । त्रिशत्तिथ्यात्मके चान्द्रमासे सावनदिनादि २४३१५० इवं त्रिशद्भक्त जातमैकस्मिन् चान्द्रदिने तिथिभृवे क्षेपकमानसः ='RX'A°=०५४ ३० =१ दि०-५६ ५०=१ दिं०-(१ घ~~४५) । एवमेकस्मिन् चान्द्रम से शशिकेन्द्र नक्षत्रारमकरु= ३०१ (६ सूत्र भगणात्मक केन्द्र २५ संगुष्य नक्षत्रारमकं यदि क्रियते तदा