पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५३२ ब्रह्मस्फुटसिद्धान्ते ३८८८०० .३२५७८ शेषं षष्टशगुणं हरभक्तमेवं नक्षत्रादिकं रविमानम् १७८१११ १७८१११ =-२१०५८३ स्वल्पान्तरात् । - घ तद्र पान्तरम्== १६ १ई) प. । इदमिष्टमासगुणं तज्जो नक्षत्रादिको रविर्भवेत् । शेषोपपत्तिः स्फुटा ।।७।। ए -(। हि- भा.-दो नक्षत्रों में ११ घटी जोड़ दें, और १+३ पल घटावें, चैत्रादि से जो गत चान्द्रमास हो उससे गुणा दें, फल को चैत्रादि में उत्पन्न सूर्य में जोड़ दें, वह इष्ट मासादि में नक्षत्रादिक रवि होता है । अत्रोपपतिः एक कल्प में सूर्य भगण = ४३२००००००० । एक कल्प में चान्द्रमास=५३४३३३ ३००००० । यहां कल्प सूर्य भगण को २७ से गुणाकर कल्प चान्द्रमास से भाग देने पर एक चान्द्रमास में नक्षत्रात्मक रवि का मान ४३२००० ००० ० X.२७ - १४४००X३०००००२७ ५३४३३३ ० ० ० ० १७८१११४ ३००००० १४४००४२७ – ३८८८०० = – । ३२५७८ २ +. १७८१११ १७८१११ १७८१११ शेष को ६० से गुणाकर हर से भाग देने परं नक्षत्रादिक रवि का मान=२ । १०५८+ है। इसका रूपानतर = '--(१+--) प, इसको इष्ट ११ भास से गुणाकर फ़ल नक्षत्रादिक रवि होता है । यहां अवशेष की उपपत्ति स्पष्ट ही है । स्वल्पान्तर इदानीं प्रतिमासं शशिकेन्द्रतिथिर्धवक्षेपावाह । नाडघधेन समैतं भद्वितयं प्रक्षिपेच्च शैशिकेन्द्र। रूपं रूपहुताशाः खशराश्च तिथिभ्रवे क्रमशः ॥ ८ ॥ मा–प्रतिमासं शशिकेन्द्र नक्षत्रद्वितयं नाडयद्धेन सहितं तिथिभुवे च क्रमशो दिनादौ रूपं १ रूपहुताशाः ३१ खशराश्च ५० इति प्रक्षिपेत् । अत्रोपपत्तिः। ६ श्लोकेनैकस्मिन् चान्द्रमासे शशिकेन्द्रमानम् २+ २५.१