१५३२
ब्रह्मस्फुटसिद्धान्ते
३८८८०० .३२५७८ शेषं षष्टशगुणं हरभक्तमेवं नक्षत्रादिकं रविमानम्
१७८१११ १७८१११
=-२१०५८३ स्वल्पान्तरात् ।
- घ
तद्र पान्तरम्== १६ १ई) प. । इदमिष्टमासगुणं तज्जो
नक्षत्रादिको रविर्भवेत् । शेषोपपत्तिः स्फुटा ।।७।।
ए -(।
हि- भा.-दो नक्षत्रों में ११ घटी जोड़ दें, और १+३ पल घटावें, चैत्रादि से जो
गत चान्द्रमास हो उससे गुणा दें, फल को चैत्रादि में उत्पन्न सूर्य में जोड़ दें, वह इष्ट
मासादि में नक्षत्रादिक रवि होता है ।
अत्रोपपतिः
एक कल्प में सूर्य भगण = ४३२००००००० ।
एक कल्प में चान्द्रमास=५३४३३३ ३००००० ।
यहां कल्प सूर्य भगण को २७ से गुणाकर कल्प चान्द्रमास से भाग देने पर एक
चान्द्रमास में नक्षत्रात्मक रवि का मान
४३२००० ००० ० X.२७ - १४४००X३०००००२७
५३४३३३ ० ० ० ० १७८१११४ ३०००००
१४४००४२७ – ३८८८०० = – ।
३२५७८
२ +.
१७८१११ १७८१११ १७८१११
शेष को ६० से गुणाकर हर से भाग देने परं नक्षत्रादिक रवि का मान=२ । १०५८+
है। इसका रूपानतर = '--(१+--) प, इसको इष्ट
११
भास से गुणाकर फ़ल नक्षत्रादिक रवि होता है । यहां अवशेष की उपपत्ति स्पष्ट ही है ।
स्वल्पान्तर
इदानीं प्रतिमासं शशिकेन्द्रतिथिर्धवक्षेपावाह ।
नाडघधेन समैतं भद्वितयं प्रक्षिपेच्च शैशिकेन्द्र।
रूपं रूपहुताशाः खशराश्च तिथिभ्रवे क्रमशः ॥ ८ ॥
मा–प्रतिमासं शशिकेन्द्र नक्षत्रद्वितयं नाडयद्धेन सहितं तिथिभुवे च
क्रमशो दिनादौ रूपं १ रूपहुताशाः ३१ खशराश्च ५० इति प्रक्षिपेत् ।
अत्रोपपत्तिः। ६ श्लोकेनैकस्मिन् चान्द्रमासे शशिकेन्द्रमानम् २+
२५.१
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४४३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
