पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः १४३५ अब तुर्यगोल को कहते हैं । हि- भा-धनुष (चक्रार्ध) के आधे भाग (कोदण्डखण्ड) को नब्बे अंश से अङ्कित करने से वह तुर्यगोलक नाम का यन्त्र होता है यहां भी धनुर्न्त्र की तरह घटी, नतांश, उन्नतांश’ ग्रहान्तरादि सिद्ध होता है । इस यन्त्र से नतांश और उन्नतांश ज्ञान कैसे होता है उसके लिये उपपत्ति । यहां संस्कृतोपपत्ति में लिखित (क) क्षेत्र को देखिये । केन्द्र छिद्र द्वारा क्षितिजस्थ रन्ध्र (छिद्र) में रविकिरण जिस तरह प्रवेश करे उस तरह यन्त्र को धारण करना चाहिये। र=रवि बिम्ब । उनके तेज ‘के’ बिन्दु द्वारा 'कु' दृष्टि बिन्दु में निकलता है । यन्त्र को स्थिर करने से ग्रह के क्षितिजस्थ रहने पर यदि 'कु' दृष्टिस्थान भी क्षितिजस्थ हो तब केग ऊर्वाधर सूत्र अवलम्ब सूत्र होगा । क्षितिज से ग्रह के ऊपर रहने से पूर्ववत् यन्त्र को स्थिर करने से केग ऊध्र्वाधर रूप न हो तथापि ऊध्र्वाधररूप=कैप, उसके समानान्तर=कुक सूत्र भी ऊध्र्वाधर रूप है तब <अङ्के=<ङ्केचलेकिन अकुके=नतांश, अत:<पकेग = उन्न तांश । सिद्धान्त तत्त्व विवेक में ‘घतुजं दारुजं वा यत् यन्त्र बुद्धिमता कृतम्’ इत्यादि तथा "अथवा केन्द्ररन्ध्रण क्षमाजरन्थं विशेद्यथा । अर्कतेजस्तथा यन्त्र धार्यमर्कमुखं सदा’ इत्यादि श्लोकों से कमलाकर ने उपर्युक्त उपपत्ति से यन्त्र द्वारा नतांश और उन्नतांश का ज्ञान कहा हैं। तथा यन्त्र चिन्तामणि में ‘केन्द्रोर्वरन्भेण यथाऽर्कतेजः क्ष्माजोध्वंरन्त्रं प्रविशेत्तथैव' इत्यादि से कमलाकरोक्त के सदृश ही कहा गया है इति ।।१७। । इदानीं चक्रयन्त्रमाह । परिघो भगणांशाहू मनान्तं चक्रतो विद्ध वा। चक्रकयन्त्र मध्याल्लम्बोऽत्र फलं धनुस्तुल्यस् ।१८।। सु. भा–चक्रकयन्त्रं परिधौ मीनान्तं द्वादशराश्यकं भगणशाङ्क च कार्यम् । अत्र परिधौ कल्पिताधरमध्याल्लम्बः कार्यः। अस्माच्चतश्चक्रयन्त्रा दुग्रहादीन् विद्ध वा फलं धनुस्तुल्यं धनुर्न्त्रसमं भवति । विशेषार्थं भास्करचक्रयन्त्रं तदीयगोलयन्त्राध्याये चिन्त्यम् ॥ १८॥ वि. भा. चक्रकयन्त्रपरिघौ भगणांशाङ्क मीनान्तं (द्वादशराश्यह्) च कार्यम् । अत्र (चक्रकयन्त्र) परिधौ कल्पिताऽधारमध्याल्लम्बः कार्यः । अस्माच्चक्रतः (चक्रयन्त्रात्) ग्रहादीन् विद्ध्वा फलं धनुस्तुल्यं (घनुयन्त्र सम ) भवतीति । सिद्धा ‘कृत्वा सुवृत्तं फलकं हि षष्टया चक्रांशकैश्चाङ्कितमत्र मध्ये । लम्बस्तश्राव सुषिरेण यद्वत् केन्द्रोऽर्करश्मिः पततीति दध्यात् ।