पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८६ ब्राह्मस्फुटसिद्धान्ते चोद्दिष्टं भवेत् तदा वर्गान्तरमन्तरेणोद्धतं लब्धं चान्तरेण युतमूनं च कार्यम् । तत। द्वाभ्यां विभक्त शेषे भवतः। तत भागकलाशेषाभ्यां प्राग्वत् कुट्टकविधिनाऽहर्गणः साध्यः । अत्रोपपत्तिः। विषमकर्मणा स्फुटा ।e७॥ वि. भा.~आधे (अनन्तरोक्त) प्रश्ने यदि तयोः शेषयोर्वर्गान्तरं तथा तयोर न्तरं चोद्दिष्टं भवेत् तदा वर्गान्तरमन्तरेण भक्त लब्धं तयोर्योगो भवेत्, लब्धमन्त रेण युतं हीनं च विधेयं द्वाभ्यां भक्त तदा शेषे भवतः । ततोंऽशकला शेषाभ्यां पूर्ववत् कुट्टकेनाऽहगैणज्ञानं भवेदिति । य कल्प्यते अ शशेषमानम्=य, कलाशेषमान=र, तदा यूरॉ=य+र य–र यो+अ =यो । य-र=अन्तरततः संक्रमणेन :य । = यो-अ =र एतावताऽऽचार्योक्तमुपपन्नम् । अत्रापि ‘वर्गान्तरमन्तरयुतहीनमित्यादि विषमकर्म संज्ञकस्य गणितस्य पिष्टपेषणमेव कृतमाचार्येण ‘वर्गान्तरं स्वान्तर हृद्युतोनं योगो द्विभक्त विषमाख्यकर्म' अनेन श्रीपतिनाऽऽचार्योक्तविषमकर्म सदृशमेव विषमकर्मोक्तम्’ भास्कराचार्येणैतस्य नाम विषमकर्म न कथ्यते; अ शकलाशेषाभ्यां पूर्ववत् कुट्टकेनाहर्गण्णज्ञानं भवेदेवति ॥I९७lt अब पुनः प्रश्नान्तर और उसके उत्तर को भी कहते हैं। हि. भा.–यदि अंशशेष और कलाशेष का वर्गान्तर तथा उन्हीं दोनों का अन्तर उद्दिष्ट है तब वर्गान्तर को अन्तर से भाग देने से जो लब्ध हो उस में अन्तर को युत और हीन कर, दो से भाग देने से अशशेष और कलाशेष होते हैं, इन दोनों शेषों से पूर्ववत् कुट्टक विधि से अहर्गणानयन सुगमता ही से होता है ।।३६। " उपपत्ति । कल्पना करते हैं अथ शशेषमान=य, कलाशोषमान =र, तब य--*==वर्णान्तर, य–र प्र--अन्तर = य+= योग, अब योग और अन्तर ज्ञान से संक्रमण गणित से य, और र विदित हो जायेंगे, तब अ शश ष और कलाश ष ज्ञान से पूर्ववत् कुट्टक विधि से अहर्गेण ज्ञान सुगमता से हो जायगा। यहां आचार्य ने पूर्वोक्त विषम कमॅक्त प्रक्रिया लिख कर विषम कर्म का पिंष्ट पेषण किया हैं ।४७। य-र=अन्तर य