पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७७ स्फुटगति वासना , ’भूव्याईचंकणं =भूभाव्याई= (रव्या ) भून=नस्प=भूव्यारे– चल द्विगुणी करणेन भूव्या चंकणं (रव्याभूव्या) भूभाव्यासःएतेनाऽऽचार्योक्तमुप- पन्नम् । अयं भूभाव्यासश्चन्द्रकक्षायां नायातीति क्षेत्रदर्शनेनैव स्फुटम् । अनेनैवे ‘भूव्यासहीनं रविबिम्बमिन्दुकणहतं भास्करकर्णभक्तम् । भूविस्तृतिर्लब्ध फलेन हीना भवेत्कुभाविस्तृति रिन्दुमार्गे " ति भास्करोक्तमप्युपपद्यते । सिद्धान्त शेखरे “इन्दुभूतिः स्फुटमहर्यतिभूतधात्रि व्यासान्तरेण गुणिता रविकर्णभक्ता । भूविस्तृतेः फलमपोह्य वदन्ति शेषं छायां भुवः शशधरभ्रमणप्रदेशे ।” श्रीपयुक्त- मपीदमाचार्योक्तानुरूपमेवेति । र= रविबिम्बकेन्द्रम् । भू–भूकेन्द्रम् । भूर= रविकर्णः। रस्प=रविव्यासार्धम्रव्याई । भूस्प= भूव्यासार्धम् = भूव्याईभूविन्दुः स्पर्शरेखायाः समानान्तरा रेखा= भून, भूल= चन्द्रकर्णः। रन=रव्याई-भूव्याई <रनभू=९०, भूरन त्रिभुजेऽनुपातः क्रियते त्रि (ब्याङ-व्याई)=ज्या रभन= त्रि. रव्याई - त्रि. व्याई =ज्याई रवि ज्यारपलं, अस्याश्चापं २- -< चक (चा) नवतेविशोध्यं तदा नरभू =९०–चा=<च भूस्पं, भलस्य त्रिभुजेऽनुपातः त्रि. भूव्या ? ष्याभूतसंध्याचंपर्छअस्याश्चाम्=चपलं नवतेविशोध्यं तदा <लभूस्पं=९०-चपलं, ततः <चभूस्प<<लभूस्प=९०–चा-(६०-चंपलं) =६०-चा-९०+चंपलं=चंपलं-चा=<चभूल= भूभाबिम्बाधंम् । अनेन “रवितनुदलवा लम्बस्य ज्ययोना क्षितिजजनितया तत्कार्मुकं कार्यमाणैः । द्विजपतिजपराख्यं लम्बनं तद्विहीनं भवति वसुमतीभाबिम्बखण्डं सुसूक्ष्मम् ।“ इति म.म. सुधाकरोक्तमुपपद्यते । अत्रैव यदि ज्याचापयोरभेदत्वं स्वीक्रियेत तदा ३ रवि -रपलं=चा । परन्तु भूभाबिम्बाधम् =चंपलं-चा=चपलं-(३ रविं-रपलं )