पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७६ ब्राह्मस्फुटसिद्धान्ते भूव्यासात् प्रोह्य चन्द्रकक्षायां भूच्छायाविष्कम्भो भवति । ‘भूव्यासहीनं रविबिम्ब भिन्दुकर्णाहृतम्' इत्यादि भास्करोक्तमेतदनुरूपमेव । भास्करोक्तेन विधिना स्फूटा। अनेन प्रकारेण चन्द्रकक्षायां भाव्यासो नायातीत्यस्य मीमांसा कमलाकरेण तत्त्वविवेकचन्द्रग्रहणाधिकारे समीचीना कृता । लाघवेन सूक्ष्मभूभाकला बिम्बानयनं मदुक्त‘ यथा रवितनुदलवा लम्बनोव्य विहीना, क्षितिजजनितया तत्कार्मुकं कार्यमाणैः। द्विजपतिजपराख्यं लम्बनं तद्विहीनं । भवति वसुमतीभाबिम्बखर ण्डं सुसूक्ष्मम् । अत्रोपपत्तिीभाक्षेत्रेण त्रिकोणमित्या च सुगमा । ' यदि रविः भबिम्बयोविरुद्धपालिभवा स्पर्शरेखा क्रियते तदा भाभोत्पद्यते यद्वशाच्चन्द्रबिम्बे मालिन्यमुपलभ्यते । भूभाभासाघनार्थमुपरिभूभानयनसूत्रे प्रथम पादे ‘विहीना’ स्थाने ‘च युक्ता’ तृतीयपादे ‘तद्विहीन’ मित्यत्र ‘तयुतं सर्इति ज्ञेयम् । मदीयं ग्रहणकरणं निरीक्षणीयमित्यर्थः ॥३३॥ वि. भा--इन्दुस्फुटकर्णी (चन्द्रस्फुटकर्णी) क्वकंव्यासान्तरेण (भूव्यास हीनरविव्यासेन) गुणं रविकर्णभक्त लब्धं भूव्यासाद्विशोध्य चन्द्रकक्षायां भूभा व्यासो भवतीति । रविबिम्बबिम्बयोः क्रमस्पर्शरेखा यत्र चन्द्रकक्षायां लगन्ति तद्विन्दुजनितमार्गा वृत्ता कारो भवति तदेव भूभावृत्तम् । सर्वाः स्पर्श रेखा वघतरविकर्णेन साकमेवस्मिन्नेव बिन्दौ मिलन्ति,स च योगबिन्दुः=यो,रः बिम्ब के, भू=भूकेन्द्रम् । रस्प=रविव्यासार्धम् । भूस्प = भूव्यासार्धम् । बिन्दुतः स्पर्शरेखायाः समानान्तरा भूस रेखा कार्या च=चन्द्र केन्द्रम् । च बिन्दुतः स्पर्श रेखायाः समानान्तरा च न रेखा कार्या । सस्प-भूस्पं= भूव्यासार्धम् = भूव्या ३ रस्प–सस्प=रव्याई-भूव्याई क्षुरकैरविकर्णः। भूच=चन्द्रकर्णः । च बिन्दुतः स्पर्शरेखोपरिलम्बो भूभाव्यासार्धसमः=नस्प, रस, भूचन त्रिभुजयोः साजा- ( ) चन्द्रकर्णी त्यादनुपातेन Nर्च –भून= याधरगृहें अतः