पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७८ ब्राह्मस्फुटसिद्धान्ते =चपलं+रपलं-वि, एतेन “दिवाकर निशानाथपरलम्बनसंयुतिः । रवि बिम्बाधं रहिता भूभाबिम्बदलं भवेत् ’ इति यूपदेशीयानां प्रकार उपपद्यत इति । एवं यदि स्प, स्प, स्प, स्प, विरुद्ध स्पर्शरेखे क्रियेते तदा चन्द्रकक्षायां ल, ल, विन्द्वोरन्तर्गतो भागः सर्वकिरणानां संयोगाभावात् म्लान इव भवति । अतस्तत्र प्रदेशत एव चन्द्रकान्तिमालिन्यम् । अत एव लभूच इदं कोणमानं भूभाभाबिम्बा धं कल्प्यते तदा र बिन्दुतः स्प, स्प, रेखायाः समानान्तरा रेखा कार्या तदुपरि भू बिन्दुतो लम्बः= भूम तदा भूम=१ रव्या+३ भूव्या ततो रभूभ त्रिभुजेऽनुपातेन त्रि +) = ज्या ३ रवि+ज्यारपलंज्यामरभू अस्याश्चा- (३ रव्याई भूव्या रक पस्=चा, नवतेविशोध्यं तदा ९०–चा=<मरतथा भूलस्प, त्रिभुजेऽनुपातः त्रि४३ व्या =ज्या<भूलस्प,=ज्याचपलं, अस्याश्चापं, नवेतेविशोध्यं तदा = e ०–चपलं = <लस्प: ८ मर+<लेस्प=&०-चा+&०-चपलं = <रभूल=१८०–(चा/चपलं)

१८०--{१८०--(चा/चपलं)} = १८०-१८०+ चा +चपलं =च

+चंपलं= <चभूल = भूभाभाबिम्बाधम् । एतेन “रवितनदलजीवा लम्बनस्य ज्ययाऽऽढचा क्षितिजजनितया तत्कार्मुकं कार्यमाणैः। द्विजपतिजपराख्यं लम्बनं तयुतंसद् भवति वसुमतीभाभावपुः खण्डमानम् ।“ इति भ. म. सुधाकर द्विवेद्युक्त सूत्रमुपपन्नम् । अथैव यदि स्वल्पान्तराज्ञ्या चापयोरभेदत्वं स्वीक्रियेत तदाचा =३ रवि +रपलं, तदा भूभाभाबिम्बाधंम्=चा/चंपलं=है रविं+रपलं+ चपलं, एतेन 'दिवाकर निशानाथपरलम्बनसंयुतिः । रविबिम्बाधंसहिता भूभाभाविस्तृते- दोलख।” इति मम. सुधाकरोक्तसूत्रमुपपद्यते । अत्रान्ये विशेषा वटेश्वरसिद्धान्तस्य मट्टीकायां विलोक्था इति ॥ ३३ ॥ अब भूभा बिम्बानयन कहते हैं । हि- भा.--चन्द्रके स्फुटकणं को भूव्यासहीन रनिव्यास से गुणाकर विकर्ण से भाग देने से जो लेब्ध हो उसको भूव्यास में घटाने से चन्द्रकक्षा में भूभाव्यास होता है । इति ।। उपपत्ति । यहां संस्कृतोपपत्ति में लिखित (क) क्षेत्र को देखिये । रविबिम्ब और धूबिम्ब की क्रमस्पर्शरेखायें चन्द्रकक्षा में जहाँ जहां लगती है उन बिन्दु जनित मार्ग वृत्ताकार होता है, वही भूभावृत्त है; वधत रविकर्णं चन्द्रकक्षा में जहां लगता है वह विन्दु उस वृत्त का केन्द्र होता है । सब स्पर्शरेखायें द्रधित रविकर्ण के साथ एक ही बिन्दु में मिलती है। वह यह ,