पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य अष्टमः पादः । ११८१ कग्राद्यान्वङ्गनि न तावत्प्राप्नुवन्तीत्यचोदितत्वं न वे तत् संभवति सर्वत्र चोदकस्य प्रथमतर प्रवृत्तेः तस्माद यमर्थ: प्रकृतौ हि प्रकरणात्पधनार्थत्वे प्राप्ते वाज्य मर्वार्थत्वमिद तु वयमेव विशेषनिष्ठ काम्या इति वचनान्न ह्य दुवनि काम संबद्धानि तस्मान्न तेषामेष ध र्म द्योदित इति। सन्निधानविशेषादसंभवे तद ङ्गानाम् ॥ ३६ ॥ हृतनवनीतमज्यमिति प्रकरणे विशिष्ट विध नात्समो बाधिष्यतइति मन्यते । यतस्त्वनेकधविध्य- संभवदाज्यमन् श्च विशेषमात्रं विधीयते । न चप्रध- नस्याज्यप्राप्तिस्त न। दानर्थयात्तद्वेष्विथैव सिद्धम् । आधान ऽपि तथेति चेत्॥३७॥ अवश्यं श्येनोपकारि यदाज्यमिति वक्तव्यम । ततश्च पवमानहविराज्यमपि श्येनोपकारि इति दृति मव नीतं स्यात् । नाप्रकरणत्वादङ्गस्य तन्निमि- तवात् ॥ ३८ ॥ न ह्यपकारित्वमचेण संबन्धः किं तर्हि षधि- कारत्मऋतस्योपंकारिणः प्राकरणिकं यदकेन सन्ति तिं न पवमागेष्टिगत मिति व्यवस्था ।