पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८२ सन्पार्तिके । तत्काले वा लिङ्गदर्शनात् ॥२६॥ सन्निधिविशेषात्समान्यतो दुष्टच्च तत्कालन लि ब्रदर्शनेन दृष्टान्तं साधयति । पशमाहित्यं हृत द वे धर्मः सुत्याकलो दृष्टो ऽग्नीषोमौयानुबन्ध्या स्थनयारन्यननु प्र इव चनात्तस्माद्यमप्येतद्दर्मवात् सु यकल इति । सर्वेषां वा ऽविशेषात् ॥ ४० ॥ तदुक्तं सर्वेषां वा शेषत्वस्या तत्प्रयुक्तत्वादिति । न्यायोक्ते लिङ्गदर्शनम् ॥ ४१ ॥ न्ययगस्ये लिङ्गमीदृशं मधकं भवत्यगमगम्य स्वयं न च । महल म्भस्ये महर्म व या कल ता कि. ती न्यत एव ययान्न च सौ दृतिनवनीतचे सं भवति । तन्न्ययं दर्शयति । वचनवजितो यः क्रमः सन्निकर्ष लक्षण उभयथ्यर्थ: सो ऽनुग्रहो यत इति स- वनय काले ह्या लभ्यमानेषु न कस्य चित्पशः काल मतिक्रम्येत न च द्विगुशध्वा भवतीतरथा इयमपि स्या तमादुपपन्नं दर्शनम् । मांसं तु सवनीयानां चोदना विशेषात् ॥ ४२ ॥ पुरोडाशशब्दस्य धानादिष्वसमर्थत्वात्सर्वपुरोड शविषयत्वं सयपि सवनीयत्वे विशेष्टुमशक्यत्वा