पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७२ क्रियमाणनुषादिनं प्रयुञ्जानो न विरोच्यते । कथं न बिरु द्यते । यदा यूपाय परिवीयमाणयानुब्रूहीत्यनेन पाठक्रमात्करणः प्रैषसमथ्र्याच्चेतरो युगपदेव प्राप्यते न च क्रियैकदेशे क्रियमाणानुवादिनः प्रयोग इत्यस्ति प्रमाणं स हि रशनदानानन्तरं प्रयुक्तेन प्रेषण प्रयो जित: दीर्घत्वदापरिव्याण समाप्ते: कालमवरुणद्धि । त दन्तराले चाध्वय्य आपनो न कथं चिदविरोधनाव तिष्ठते । ननु च युगपत्कालत बाध्यतामेककथं त्वं वेति वर पदार्थप्रतज्जा घन्यत्वत्काल एव बाधितं न न्तरङ्गः कर्ट संबन्ध इति । भवेदेतदेवं यदि प्राकृत कलं बाधमानौ मननौ स्वकार्यान्न प्रच्यवेयातt तयस्तु ल्य एव कालान्तरे प्रयतः स एव स्वसमयप्रतिपाद्या दद्यात्प्रच्यवते । सो ऽयं लिङ्गविरोध आपद्यत । ननु च यो धाता सो अध्वर्युरित्यनया धृत्या लिङ्ग बाध्येत । बाध्येत यदि श्रुतिः स्याद्दक्यं त्विदं तदपि लवणय । न ह्यत्र कस्य चिच्छब्दस्य श्रवणदिदं गम्यते इत्रा ध्वर्यवे सममकट्टे क इति । किं तर्हि वध्वर्यं शब्द सामानाधिकरण्यात् सर्वं न चैष संबध वाक्य लक्षण युप्तम । तपि चाध्ययं शब्दस्य कर्मल धार्थत्वा विप्रकृष्टत । ननु लिङ्गमप्येतच्चोदकपतित्वाद्विप्रकृष्टतरं भवेद्दछ यूथविप्रकर्षाल्लिङ्गेन बाध्येत स चेह विप- रीतो ऽर्थविप्रकर्षः । न हि चोदकेनाप्राप्तयोर्मन्त्रयरक कास्त्रप्रयोज्यत्वं गम्यते तदैककर्तृ त्वमेय बलीय इति । उध्यते सत्यमिह चौदकानीकरणं तु मन्त्र स्वरूप न लिएगे द्वयोरपि च तदविशिष्टं प्राप्ते तु मग इथे लि मौपदेशिनाविशिष्टम् । स्याद्वैतदैवं यदि वोदयः