पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य अष्टमः पादः । ११७३ प्रापयेत्स तु प्रत्यक्षवाक्यशिष्टसमान कवविरोधिमन्त्रः केयं प्रापयितुमेव न शक्ष्यति । यद्यपि हि वाक्य लि- ङ्गस्य नेष्टे चोदकस्य तु स्वरूपप्रापणे पश्चाद्भाविनमपि विरोधमालोच्य शतं निरीधं कर्तु' ततश्छिन्नमूलव लिङ्गस्य दुर्बलतेति उच्यते । सर्वे हि विरोधवेलायां वा- श्यते । न चनवगतो विरोधो बधकरणं भवितुमर्ह. .ति । तदिह चट्कप्रतिवेलायां न कश्चिदपि विरोध लक्ष्यते । यस्त प्राते विरोध: तत्व लिङ्गं वलवत्तरमि . युक्तमेव । यदि चात्र द्वयोरपि । समानकंटं त्वं वाक्येन विधीयेत ततो येतस्य बलीयस्त्वसुझाव्येत इह वा वयं वय इव स ह संबन्धो विधीयते न हौत्रस्यापि स हि चोदकेन प्राप्नोतीति न यदि प्रत्यक्षत्वादेतस्य बांधकत्वं ततः समाख्यातं तमेव क्रियमाणानुषादिन लोटसं बन्धवधनम् । एवं च सति लिङ्गत्रययोरवि रोधाम किं चिदपि बाधिष्यते अध्वर्यं वप्रयोगश्च स त्यति यथा तु लिङ्गबलीयस्त्वमाश्रितमासीत् तथा न्यदवनिष्टमपद्यत यो वस्य वाक्यस्य विषयः स । वध्येत । न चास्य हीठ है वसंबन्धो विषयः क स्तति बाध्वय्य वसंबन्धः । ततश्च यथाप्रकृत्येव प्रयोगः स्या तस्मात्क्षमाख्यक्कृतमेवातिदे शिकं संवन्धं बाधित्वा स- मवायविशेषात्करणः प्रयोक्तव्य इति सिद्धम् । प्रैषेषु च पराधिकारात् ॥ २२ ॥ मेषस्य प्रेषयस्य चाध्वय्य वसमाख्यातुल्यवद 8घर्थं प्रयोज्यत्वे वधरिते कथमात्मनः प्रैष इति चे दाय नैवायं मेषः किं तर्हि प्राप्तकालत्यां लोट् च