पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य अष्टमः पादः । ११७१ जं न पश्यामस्तेन मुख्यं वा पूर्ववदनादिति तं स्या थ्र्योत्तमेव हीत्व ध्वयं शब्दः कर्मलक्षणार्थं यव सीयते । तत्रापि तदुद्दिश्य हता विधयते तद्धि क्रत्वर्थन प्रयोजन वन तथा कर्ता प्रधानं चैवंजा तीथकेषुद्दिश्यते । ततश्च गुणभूतो हतोपदीयमानं यः प्रधानविरो धो धर्म तन्मात्रयुक्त एव संवध्यते । यदि तु होतुरान् ध्वर्यवं विधीयत तत स्तस्य कर्माविरुहं तप्रवत्तेत इति न किं चिदपि हत्र झपयेदप्रकृत कर्तृसंस्कर त्वप्रसङ्गवच्चध्वर्यवस्य नैवं संबन्ध इति पक्षान्तरमव ल स्बितम् । तस्मादध्वर्य ' बसंबध एव प्रथक्षः प्रधानं चेति सिद्धम। अत्र चीदयन्ति नैवान्यतरस्यापि मन्त्रस्य हैं।टसंबन्धो बाधितव्यः । कुतः । एककाल प्रयोगे हि विरोधी मन्त्रयर्भवेत्। करणः प्रक् क्रियातस्तु परतश्चेतरः स्थिताः ॥ करस्य हि मन्वन्तेन कर्मादिन्निपात इत्यनेन न्यायेन प्रवपरिव्यः णात्प्रयोगः क्रिथ मागणा। नु वमदिनस्तु तस्मिन्क्रिय मण सेन द्वावपि प्रयतं समथ कृतेति । नैतदस्ति क्रियमाणता नाम संकल्पादेः कारकप्रचल नात्प्रभृत्य। समाप्तरतश्च पुवेपद। थसमायैव पय्युप स्थ पितं चेत्परियाणं वर्तते स एव दीर्घः समस्त व्रिय माणनुवादिनः कलः । एवमपि करगम्य तादृशादेव प्रघप्र योगादविरोध इति ययेत तन्न । न हि परि- वीरमत्ययं संकल्पं शनदेनं सन्निश्चितं च यपमवय वक्रियामात्रप्रवृत्तं वा परिव्याणं शन।ति प्रकाशयितुम् । तस्मात्प्रधानक्रियारम्भएव यूपसमपस्थेन प्रयोक्तव्यः । नन्वेवमपि दौर्घकाले कर्मण्यैकदेशे करणमेकदेशे च