पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य अष्टमः पादः । ११६५ १ यजमानो पुष्टिं प्राप्नुयादिति तदपेक्षया सामानाधिक र यमविरुई तथाशब्देन च पूर्वाधिकरण देतावदति दिश्यते समाख्यया न नियम्यतइति । व्यपदेशादितरेषां स्यात्॥ १४ ॥ अन्यत्र वचनादितरेषां स्यादिह तादृशस्य वच- . नस्याभावाद्यपदेशादित्युच्यते । वाशब्दोपादनाद्यजमा नव्यतिरेकेण चामग्रहणाच्चतुर्या च विस्सष्टतादर्थप्र तीतेराधने वा यजमानाय वेति कर्तव्यं फलसंबन्ध इति शक्यं विज्ञातुम् । मन्त्राश्चाकम्भीकरणास्तद्वत् ॥ १५ ॥ प्रकसंयत आशीर्मन्त्रः समाख्यया निय- स्यन्ते न हि तेभ्य: फलनिष्पत्तिर्मन्त्र। णामविधायकत्वा दन्यस्य च फल कल्पनाहेतोरसंभवत् । यत्वशासनं तद्यजमानवदध्वर्योरत्युत्स।ह्करत्वेनविशिष्टमिति प्र ते या जमाना इत्युच्यते । ते हि फलन्तराभावप्रध- नफलप्राप्तिमाशासते । यजमनेन च तदाशासनयं न र्विजा तदयस्य दक्षिणालभस्यान्यथा ऽपि सिद्धत्वाद्यज- मनच लभ्यमानत्वेनाग्नेरप्रार्थनौयत्वात् । अथ यजमा नायंमेवसं प्रथयत तत्व आयम्। देहीत्यात्मविषयं स हिर छ त । तस्याद्यजमानेनैव प्रधामफलप्राप्तिरूपेण मोत्साहनार्थं प्रयतव्या इति । विप्रयोगे च दर्शनात् ॥ १६ ॥ आशीर्मन्त्रं च प्रवर्द्यजमानाग्निहोत्रेष्वन्यप