पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६६ स्थानार्थं प्रोषितस्य दर्शयति न च निर्धजः प्रोषितस्य ट विव संभवति कर्मसंयोगाभावाद्यजमानस्य ‘तु द्व्ययः गेनोपपद्यते । तस्मात्तत्सामान्यादितरेषु तथावम् । वस्नातप्रभो वान्नानस्यार्थ वत्वात ॥ १७ ॥ भ्राज्यग्रहणादिमन्वेषु सामन्येनववे पुनर्वि शेषग याजमने काण्डे पठ्यमानेषु किमुभौ प्रयोक्रो विकल्पेन समुच्चयेन वा अथान्यतर इति । तत्राध्वर्यव त्वे विकल्पे वा प्रश्ने दावित्याह । ननु च विशेषसमा- स्थानात्केवलयाजमानत्वमेव स्यात् । तत्र वयं विशेष समाख्यां ब लोथसमिच्छमा । यत्न सकृदामानं य तु सा- मन्ये विशेषे च भेदेनानायन्ते तेषु यदि विशेषसमा ख्या ऽङ्गीक्रियते ततः सामान्यपठस्यानर्थक्यमेव स्या देकविषयवे च सामान्यं विशेषो बाधते सत्यपि त्वत्र मन्त्रभेदे पाठभेदाद्विषयान्यत्वं पाठस्य हि भेदन प्रयो जनं कल्पयितव्यम् । न च तदुभयप्रयोज्यत्वादन्यत्संभ बति तस्मादुभावपीति । ननु द्वयोः पाठयरेकः स्व रूपप्रज्ञापनर्थ इतरो विनियोगार्थ: स्यात्तत्वपि म- न्त्राणां कप्रकाशनार्थत्वदङ्गप्रधानानां च समनक- तकत्वादायैवाज्यग्रहणादि कामम्नातं तव समा- ख्यतेनैव कञ्च विनियोगों युक्तम्तत्रैव च मन्त्रस्य प्र योज्यत्वेनावगतस्य कथं विशेषाकाङ्का भवति नेतरत्र । रूपमात्रप्रतपनस्यान्तरेणापि कर्म को लप्रयोगमध्यय नमात्रेणेव सिदत्वाद्व्यग्रहणादि,चसंदिग्धमाध्घणैवम्।