पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६४ तन्भ्रघार्तिके । गुणत्वाच्च वेदेन व्यवस्था स्यात् ॥१२॥ मणत्वे तस्य् निर्देश त्यनेन गतार्थमित्यन्यथा व्यचटे ये संस्काराः सन्तो वचनादृत्विजां जातास्ते किं । समाख्यया नियम्यन्ते नेति । लोहितोष्णोषादयो हि औौ. ऊ।वादिषु पठ्यमानः सत्वपि संस्कारवे वचनादृत्विजां क्रियमाणः समाख्यविषयत प्रतिपद्यन्त इति प्रश्ने ब्रुमः। संस्कारवादतिक्रान्ते ममाख्यगोचरे सति । वचनेनर्विजां येन तेनैवान्येष्वपि स्थिताः ॥ क्टविगुद्देशेन हृते विधेयमानः प्रतिप्रधानवृत्ति न्यायात्सर्वेषां भवन्तो म शव्याः समाख्यया बाधितुम् । त नदिह न व्यवस्था स्यादिति । तथा कामो ऽर्थसंयोगात् ॥ १३ ॥ प्रधान कामस्य यजेतेत्यात्मनेपदात्सामानाधिक रण्यादाधा नगराचत्मनेपदाव्यधनकतविषयत्व ऽन्यतः सिद्धे ये गुणकामः सदोमानविशेषादिषु श्रुतास्तेषु मि नुयादित्यनेन समानकर्तृवदविम्बया समाख्यया ध्यर्थविषयत्वे प्राप्ते प्रधानगतेनात्मनेपदेन समस्तप्रयो गविषयः फलसंबन्धो यजमानविषय ‘वगम्यत इति यदि कामयेत यजमान इति प्रकरणादवधाय तद् गिवं गम्यते । तथा चाध्वर्यव्यापारे परस्मैपदमुपप. व्यते न्यथा । पूमिञ्प्रक्षेपणे इत्यस्य कर्मभिप्रायशिया फलविधजयां बिस्वादात्मनेपदं स्यात् । अनया च श्रु त्या सामानाधिकरण्यं वाक्यगम्यं बाधितमित्यदोषस्त इ शेन वां यजमानप्रार्थनानुसारो यो घथ्र्योः काम एष में