पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः । १०५९ • • प्रातःसवनश्रुत्या सहेशसवनयप्रत्यभिज्ञाने सति ख स्त ने पुनरासनाने निओतप्रयोजनत्वादाश्विनग्रहणोन स 8ङ्गाङ्गिसंबन्धाभावात्कालार्थे संयोगे तस्यानुपादेय त्वत्कम्भंशेन विध्यनुपपत्तेरवश्यं कालोशेन कमें विधयम् । अथाप्याखिनं प्रत्यङ्गवेन विधिस्तथा ऽप्यङ्गि नो ऽनुपादेयत्वादेयैव वचनव्यक्तिरतश्च गुणविध्यनुपप त्तेरत्रयं प्रकरणान्तरन्यायेनोत्पत्तिविधेरन्येनान्तरेण प्रतिबन्धादुत्पत्तबवधार्यमाणायां कर्मान्तर स्यात् । तेनस्य तावत्कालपेक्षयोत्पादकत्वं सिद्धम् । अतश्च- तरस्य परिशेषसिई गुणा विधिवं न हि तस्य किं चित्रै दकारणम् । अत एव वप(प्रचरेणोत्कष स्ति नास्तीति विचारितम । सfत हि वपप्रचरणत्कष पूवस्यैव प्रातःसवने विपरिवृत्तः कालं प्रत्युपानं प्रत्यभिज्ञा नाक दप्येत । यथोक्तां सन्निधौ त्वविभागादिति । कले च कर्मणि विधीयमाने प्रत्ययस्य सन्निकृष्टे ऽर्थे व्यापारो भविष्यति वपाप्रचरकालस्य पुनः सवनौयोत्पत्तिक्रि यातः क्रियान्तरविशेषणत्वहृष्यतिप्रदो विशिष्ट विधि रिति वाक्यभेदः स्यात् । अस्मत्पक्षे पुनथ्यथैकवाक्यत्वं भवति तथोक्तम् । एवं च परिव्यणस्यापि प्रकरणल स्थो ऽङ्गभाव इहनुवदिष्यते अन्यथा पुनर्विप्रकृष्टतरे ण क्रमेण प्राप्तिमपश्यनूद्यत तम्मादयमेवोत्पत्तिबि fधः । कथ पुनरस्मिन्पक्षे भाष्य करस्य वाक्यभेदो- पन्यस । उच्यते । कर्मण भेद एवायं वाक्यभेदो भिधीयते । संबन्धे त्वेकवाक्यत्वमर्थान्यत्वे ऽपि गम्यते । वाक्यं भिद्यत न तेनैकबाध्यतामियात् यथा कर्तुं