पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५८ तन्त्रवार्तिके । तीति । ननु च तस्खपूर्वकर्मविधानादनेकार्थविधिरूप पद्यते नास्येति नैष विशेषो यत्र च कक्रियया विशेषणम नेकमुपदीयते तत्र तद्रेण तद्विधिः सुलभ इति विशि ष्टविधानन्यायो यत्र पुनः खविशेषणविशिष्टा क्रिया वि धयते वाक्यान्तरप्राप्तस्य क्रियान्तरस्य विशेषणं तच वश्यावत्तनीयो विधिप्रत्ययो देव्रतादिविशिष्टो हि यागो विधीयमानः खविशेषणमेवाक्षेप्तुं समर्था नाविधीयमान परिव्याण विशेषणम् । तेनापूर्वकर्मविधिष्वप्येतद्विवेक्तव्य म। कतरत्तंद्विशेषणं कतरदन्यविशेषणमिति । तस्माद यमुभयपक्षभवन्नेकस्य चोदयितव्यः । तत्रवश्यं सिहा- न्तवादिनभयोः परिव्याणयोः साधार गण र शनेति परिह रो वक्तव्यः । वच्यति हि रशना च लिङ्गदर्शनादिति । यद्यः देतस्य यूपस्य परिव्याणं तस्य तस्येषा वाक्य न वियते । तथा प्रप्तनुवदान्न वाक्यभेदः । अथ वा यत्रिष्टत यपं परिवौयोपकरोतीति पूर्वेद्युः प्राप्तसु पाकरणस्य परिव्य णानन्तर्यमद्याश्विनग्रहणानन्तर्यं विधीयते । वरं च वक्यभेदद्यवहितकल्पन। श्रयणम् । तस्मादेवं वरयंत अवश्यं तावत्सयनौयानकेनोत्पत्तिरकेन च गुणं वि घतव्यः । तत्र पूर्वेद्युस्तनस्य तावन्न कश्चिदुत्पत्तिवाक्य हे हेतुरस्ति । नन्वितरस्यपि नास्ति यद्यप्येवं तथा पि विकल्प समुच्चयासंभवात्केन चिद्विशेषणान्यतरस्मिन्नाश्र यितव्ये विशेषो भिधीयते । पुरस्तदेतदेव स्थितं यथो पादेयो गुणस्तिरोहित कर्मानुबदेन शक्यो विधातुं नानुपदेयः स हि कुण्डपायिनमयने ३ोमस्येव बला त्कर्मान्तरत्वमापादयति । तदिह वपप्रचर उपदेयः सुत्यकालस्थसवनीयानुवादेन शक्यो विधातुं किं पुन: