पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः। १०९७ दय: दृतिश्च । तत्र यत्प्रयत्न (न्तरसाध्यं न च तस्मिन्न कते विहितकरणं शक्यमित्यवधार्यते तत्रर्थापत्तिलयं विधिशक्त्यन्तरं कल्प्यते । या च यावती च शास्त्रीय सा ऽवगतिर्भवति । यवनुनिष्यादि बह्वपि पुरुषस्य शक स्त्रस्य च व्यापारन्त रमन्तरेणेव सिध्यति न तेन क श्विद्या सो भवति । न चेहाशिवनग्रहणानन्तर्यं विधी यमाने ऽनुठीयमाने वा । सुत्याग्रातःसवनादिसंबन्धे भेदेन व्यापरितव्यम। तेन नात्र कश्चिदुत्कर्षसामान्यं विधत्ते । श्रुतमत्राखिनग्रहणानन्तर्यभवे विहिते यदि तदन्नर्गतत्वात्तत्यप्रतःसवहर्शनविषमुहू- ननाडिकाक्षणलवनिमेषकालत्बद्रव्यसत्वादयः प्रसज्य न्ते किं क्रियतम । अपि । च शिंशपामयेत्यत्रापि वृक्षत्वष्ट्रव्यत्वसत्ताधार्घपाद्वाक्यभेदः स्यात् । अतः पूर्वेद्युः प्राप्तस्योपाकरणस्य कालन्तरम?त्रमाश्खिनग्रहणानन्तर्यं विधीयतद्यदोषः । अन्ये तु द्वयोः परिव्यारोपाकरण योरुत्कर्षाद्यभेदं समर्थयन्ते । तदपि तु सुपरिहरं के वल परिव्याणोत्कर्षादेव तददि वा ऽभिसंबन्धादित्येव मुपकरणोत्कर्षांसि धैः । तथैतस्य प्रकृतिप्राप्तो धम् उ रक्ष्यमाणत दावुक करेति नपूर्व इति । तदयुक्तं तदेशात्तु पूर्वेषामित्यत्वाप्राकृतानामपि विदेवनदी नामपकर्षेत्र वर्णनेन तथा पूर्वमित्यस्य विशिष्ट विषयव- व्याख्यानत । अथ वा स आऽित्नं ग्रहमित्येतदन्यप्र सपरिव्याणान्तरानुवदादवक्ष्यभेद इति । अथोच्येत- विशेषितसाधनकत्वात्तत्र त्रिवृत्क्वनुवादो न संभवतीति तदयुक्तम् । एवं हि सिद्धान्तवाद्यपि पूर्वपक्षवादिना चोदितः स्वयं परिरं पश्यति स स्यापि भविष्य १३८