पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११०० तम्भघार्तिके । गुणे तु कम्भसमवायावकप्रभेदः स्यादित्यत्रसत्यपि लक्षणतो वा यभेदे परस्परसंबन्धभिप्रायेणेतम । सा कङ्ग त्वेकवाक्यमित्यत्र च संबन्धमात्रभिप्रायं तथेहोत्प त्यर्थत्वे सति तदेकवाक्यता यदि न गुणार्थ इत्युच्यते । अर्थेनेति चेत् ॥ २३ ॥ न श्रुतिविप्रतिषेधत् ॥ २४ ॥ स्थानात्तु पूवस्य संस्कारस्य त दर्थवत् ॥ २५ ॥ सर्वे सवनयप्रकरणं निराकृत्य पूर्वोक्तेनैव हेतुना सिद्धान्तं निगमयति । यदा ऽवन्तरप्रतरणनबध्यम।नं स्थानबाधेनैव मह प्रकरणं सर्वार्थत्वप्रतिपादनया बि स्थितं तन्निटत्यर्थस्तुशब्दः । यद्यपि प्रकरणं स्थानबल बत्तथा ‘युपांशयाजानुमन्त्रणन्यायेन लिङ्गानुग्रहीत क्रम एवाव बलीयान्विज्ञायते । योग्यतया हि पशधर्माः पशुयागमपेक्षन्ते न सोमयागं न चानर्पक्षिताः प्रकरगणेन ग्रहीतुं शक्यन्ते तदङ्गवतरणेन चात्र विप्रकृष्टतरः श्रेष्ठ थं न च षठी प्रतिपाद्यात्मंवधादिनाऽनर्थक्य तदङ्गन्यय ऽस्तीत्युक्तम् । ननु चाविहितधर्मान्तरः साकाङ्क एवा ग्नीषोमीयः प्रदेशान्तरादिहीनौयमानः संनिहितान् ध मीन् प्रकरणेनैव गृह्यतीति न वक्तव्यं स्थानाच्चेति। नैष दोषो यत्न हि प्राकृतैरङ्गैः पूर्यमाणायां विकृतौ तन्मध्ये 5यपूर्वाणि कानि चिपक्षियन्ते तत्र विद्यतौ प्रक