पृष्ठम्:तन्त्रवार्तिकम्.djvu/११४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८२ तम्घार्तिके । यथेन्द्रवयुदेवस्थे ग्रह मित्राद्यसंभवात् । भिन्नं मित्रादिदैवत्यं ग्रहाध्यासन्तरं विधेः । एवं प्रणयनाध्यासः पुरुषार्थव शाद्भवेत् ॥ द्वयोरेवमवैगुण्यं क्रतोश्च स्यात्फलस्य च । न हि स्वसधनत्यागादन्यसrधनसधितै: ॥ कर्मभिः सध्यते स्वार्थश्चोदनाभिरलक्षितः । उच्यते यो गुग: कम्यः क्रत्वर्थेन न ह्यते ॥ क्रत्वर्थं कर्म गृहाति स एव स्वार्थसिद्धये । निव्यापारो गुणः कामं न साधयति कश्चन । करणत्वं न तस्यास्ति निष्क्रियस्य फलं प्रति । तेनावश्यं क्रिय का चित् ग्राह्या या सप्रमाणिका॥ स च प्रकरणेनाम्मै दत्ता प्रणयनात्मिका । तस्यां च चमसःपूर्वप्रप्तो ऽन्यो विद्यते गुणः । तदवधादशज्यश्च विधिगदोहनदिनः । गोदोहनाद्यबाधित्वा यथा स विहितस्तथा ॥ तदवधेन नैवेह तस्य कश्चिद्विधि: श्रुतः । काम्येन गुह्यमाणा च क्रिया प्रणयनत्मिका ॥ विप्रकृष्टफलं शक्त स्वगुणं नोपजवितुम् । क्रियया वॉ गृहीतस्य गणस्यकरणे गणः ॥ करणे तस्य दोषः स्यान्निषिद्धस्येव संगतौ । भिन्न प्रयोजन ऽपि हि काम्यो गणो ऽवान्तरक यै त्वाद्विरोधिगुणन्त रशनभिथ्यात्ववधारणसमर्थः । तथा हि । प्रमङ्गिकीं क्रतोः सिद्धि कास्यो हि कुरुते गुणः । गृह्णन्ति न च सिद्धार्थाः कर्तवः स्त्रगुणं तदा ॥ सवस्येव हि कायथः स्खगुणग्रहणादरः । है ।