पृष्ठम्:तन्त्रवार्तिकम्.djvu/११४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८० तन्त्रवार्तिके । क्रियते तत्प्रमाणं च परं प्रकरणं मत म् ॥ काम्यनैमित्तिकानां तु वाक्योपात्तं प्रयोजनम् । अतः शीघ्र प्रयतत्वान्नित्यत वलवत्तराः ॥ श्र। सन्नपुरुषार्थत्वा द्विप्रकष्टफलात्तथा । वलवच्छीघ्रकारित्वात्काम्यं नैमित्तिकादपि । त्यैव पुरुषर्थं हि शम्र कर्ता प्रवर्त ते । नैमित्तिके हि दूरस्थे चिरेणासौ प्रवर्तते । नैमितिक श्रुते यच्च काम्यमेव विचारितम् । तन्नित्यं प्रति तुल्यत्वादविरोधात्परस्परम् ।। पूर्वाधिकरणेनैव पूर्वपक्षे ऽव सूत्रितः । नित्यस्यास्ति विशेषो हि काम्यात्प्रकरणे यतः ।। चमसः खदिरत्वं च क्रत्वर्थे हि विधीयते । बैल्वगोदोहनादीनां काम्यत्वात्पुरुषर्थता ॥ बाध्येत फललोभेन नित्यं कार्येन तव चेत् । पश्यतो मधु दुर्ब डेर्विनिपातस्ततो भवेत् ॥ क्रत्वर्थाङ गप्रहणे हि नशयेत्तस्य क्रतोः फलम् । गुणाच्च न फलं सिध्ये द्विगुणं क्रतुमाश्रितात् ॥ आश्रयस्त। दृश इंटो यादृशः प्रक तः क्रतुः । खादित्वादिभिर्नित्यैयप्तश्चासौ प्रतीयते । ततश्चान नवरुद्धत्वत्काम्यस्य वि क तिगतिः । अस्ति स्व्रर्थे विशेषो हि क्रतोः प्रकरणं प्रति ॥ तेन ट ह्यति हि धार्थ न तु काम्यं कथं चन। इतिकर्तव्यतार्थित्वसंयुक्तं हि न गृह्यते ॥ तेन प्रकरणप्राप्तं सयुतालवत्तरम् । न हि प्रकरणं तस्य विनियोगक्षमं मतम् ॥