पृष्ठम्:तन्त्रवार्तिकम्.djvu/११४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः । १०७९ नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् ॥१०॥ यदैश्यादिनिमित्त न साप्तदश्यं विधीयते । तच् स्यात्प्रक तवंव पञ्चदश्यस्य बाधक्षम ॥ तस्य प्रकरणं तुल्यं प्रक तौ विनियोजकम् । निमित्ते म तु संबन्धान्नित्यातबलवत्तरम् ॥ पञ्चदश्यमबधित्व ह्यात्मानं न लभेत तत् । सर्वेषु तेन सर्वेषु प्रयोगेषु श्रुतं हि तत्॥ साप्तदश्यविधानं तु प्रयोगे वैश्यकर्तके । अबाधेनापि तस्यात्मा पञ्चदश्येन लभते । प्रयोगाः सन्ति तस्यान्ये विप्राजन्यकर्तकाः । सा तदयमबाधित्वा येऽघमा ते न लभते । श्रुतश्च शक्तिवैषम्ये बिकल्पो न मतस्तयोः । समुच्चयो ऽपि नैकायसामिधेनीष युज्यते । नेकचेकेन सङ्घाताः सद्ययन्ते परेण ताः । नित्यस्य बाधशक्तिर्हि नार्थापत्या व कल्पते । पौर्वापर्यं यथा पूर्वनिविष्टस्यैत्र बाधनम्। काम्यनैमित्तिकाभा हि तथा नित्यस्य बधनम् ॥ असञ्जातविरोधं हि नित्यं सर्वं विधीयते । नैमित्तिक’ तु तद्यतविषयत्वाद्दि रुध्यते ॥ तेनैकविषयत्वेन विरोधस्यैकबाधनम् । विरोधायौगपद्यात्तु, नविक प्रसञ्जनम् ॥ कि' च प्रयोगसामन्ये नित्यं सर्वं विधीयते । नैमित्तिक विशेष तु त आत्त बलवत्तरम् ॥ नित्यमङ्गं च दूरस्थप्रधानापूर्व चोदितम् ।